________________
४६०
काव्यमाला |
प्रातः पुत्रवियोगेन तनुमानकदुन्दुभिः । तत्याज देवकीमुख्यैरनुयातः प्रियाजनैः ॥ ३८ ॥ संस्कृत्य सात्वतादीनां तनुं कृत्वा जलक्रियाम् । पार्था वज्रं हरेः पौत्रं स्त्रीश्वादाय ततोऽचलत् ॥ ३९॥ क्रन्दती तत्क्षणत्रस्तोड्डीयमानखगखनैः ।
तदा स्वामिशुचेवाब्धौ ममज्ज नगरी हरेः ॥ ४० ॥ इन्द्रप्रस्थं व्रजन्प्राप्तो विकटामटवीं नरः । सालंकारवधूवारलुब्धै रुद्धो वनेचरैः ॥ ४१ ॥ तानुग्रलगुडा टोपान्गोपान्कोपाद्विलोकयन् । बलाधिक्यमिवाधिज्यं कृच्छ्राच्चक्रेऽर्जुनो धनुः ॥ ४२ ॥ तस्य नष्टास्तदा पृष्ठादधमर्णा इवेषवः । आकृष्टापि नवोढेव न ज्या सन्मुखमाययैौ ॥ ४३ ॥ सेखीशिक्षादयः क्षिप्रं बालायाः प्रियसंगमे । अथ मन्त्रोक्तयस्तस्य रणेऽस्मिन्विस्मृतिं ययुः ॥ ४४ ॥ किं स्वप्नोऽयं किमन्योऽहमिति भूरिवितर्किणः । पार्थस्य पश्यतः कामं कामिनीर्दस्यवोsहरन् ॥ ४५ ॥ न. शेकिरे ग्रहीतुं तैर्दृश्यभासो वरस्त्रियः । अदृष्टरक्षिता भाग्यहीनैरौषधयो यथा ॥ ४६ ॥ प्रवेष्टुं वर्त्म देहीति पृथिवीं प्रणमन्निव । न्यग्मुखोऽजनि मन्वानो जीवितं फल्गु फाल्गुनः ॥ ४७ ॥ गतेषु हृतदारेषु तदा दुःखाज्जगुर्जनाः । अहो विश्वजयी जिग्ये गोपैर्धिग्विधिवल्गितम् ॥ ४८ ॥ इत्युक्तः कर्णयनैन्द्रिरिन्द्रप्रस्थं पुरं गतः । प्रधान वृष्णिवामाक्षीवज्रदारुकसंयुतः ॥ ४९ ॥
१. 'कृतजलक्रियम्' ख. २. इदं पद्यं ख ग - पुस्तकयोर्नास्ति ३. 'तेषु दुःखाजना जगुः' ख-ग. ४. 'संगतः' ख-ग.
Aho ! Shrutgyanam