________________
१५ आश्रमवासपर्व - १ सर्गः ]
बालभारतम् ।
इति व्यासोक्तिभिः कृच्छ्रादोमित्युक्ते महीभुजा । प्रणवश्रवणं श्रेय इति प्रीत कुरूद्वहः ॥ १३ ॥ भीष्मादीनामथ श्राद्धं कृत्वासौ नृपसंमतः । दानं दानपेयः शान्तविश्वदौःस्थ्यमेलं ददौ ॥ १४ ॥ श्राद्धे दुर्योधनादीनामुद्यद्धनधनव्यये । अभूद्भीमप्रकोपार्ज्वलतो जलदोऽर्जुनः ॥ १५ ॥ अथामन्त्रय कुलं पौरानप्यरण्याय बुद्धिदृक् । श्रीरामवत्कनिष्ठेन कान्तया च युतोऽचलत् ॥ १६ ॥ दीनँदीनैर्निषिद्धापि सुतैः कुन्ती तमन्वगात् । संजयोऽपि ययौ जज्ञे वनी पञ्चेन्द्रियेव तैः ॥ १७ ॥ मुनीभूतेन भूपेन शतयूपेन संगतः ।
तत्र तेपे तपः प्रज्ञाचक्षुः सानुचरश्चिरम् ॥ १८ ॥ आत्मेश ईश आत्मेति तेषां ध्यानलयस्पृशाम् । अङ्गानि स भुजंगानि बभुः कार्श्यनिशानिभात् ॥ १९ ॥ एत्य तीर्थोपमं तीर्थयात्रोत्का नारदादयः । प्राक्चरित्रैश्विरादेनमानन्द्य दिवमुद्ययुः ॥ २० ॥ रथैरथैतन्नतिधीस्तां वनीमवनीधवः ।
सार्धं कुरुपुरन्ध्रीभिः समगादनुगावृतः ॥ २१ ॥ दरवारितराजाईलाञ्छनः शुभवाञ्छनः । बहिर्बद्धबलस्कन्धः सबन्धुः सोऽविशद्वनम् ॥ २२ ॥ नमन्गुरून्कुरूत्तंसः प्रतेने पुण्यमुन्नतम् । वर्ष हर्षाश्रुवारीणि भवदोषमशोषयत् ॥ २३ ॥ शुद्धिजुष्टं च पुष्टं च दधतोऽङ्गं यशोमयम् । स्थामाक्षामशरीरास्ते नृपाय ददुराशिषम् ॥ २४ ॥
४९३
१. 'परा:' ख. २. 'नलं' क; 'तलं' ग. ३. 'मुद्यन्ते च' क; 'मुयनय' ख. ४. 'दीनाननैः' पाठः ५. 'सुत' ख. ६. 'कायनशा' ख.
७. ‘रथोतन्ननिधी' ख;
'रथैतन्नभिधी' क. ८. 'श्याम' ख.ग.
Aho ! Shrutgyanam