Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 488
________________ १६मौशलपर्व-१सर्गः) बालभारतम् । मौशलपर्व। प्रध्याय तनुवित्तानां सत्यसूनुरनित्यताम् । धर्माधाने च दाने च व्यदधादरमादरम् ॥ १ ॥ ददौ धर्माय धर्मैकचतुरश्चतुरः क्रमान् । चक्रे दानश्च निःशेषामवनीमनीपकाम् ॥ २॥ वसुधां वसुधाराभिनित्यमित्यस्य सिञ्चतः । श्रयतस्तत्फलं श्रेयः षट्त्रिंशदगमत्समाः ॥ ३॥ पुरी द्वारवती जग्मुः कालेऽस्मिन्कालदूतवत् । मुनीन्द्रा नमदुन्निद्रकौशिकाः कौशिकादयः ॥ ४ ॥ शाम्बं स्त्रीवपुषं कृत्वा वृष्णयो मदविह्वलाः । तानपृच्छन्मुनीन्पुत्रः पुत्री वास्या भविष्यति ॥ ५ ॥ मुशलं ब्रह्मदण्डाभं भावि लौहं कुलान्तकृत् । इत्युक्त्वामी तिरोभूवशाम्बस्याविरभूच्च तत् ॥ ६ ॥ आहुकेन भियाक्षेपि भस्सीकृत्य तदम्भसि । मत्वा कुलान्तं चायान्तं तीर्थयात्रां ययौ हरिः॥ ७ ॥ अथो रथो रथाङ्गं च केतुश्च पतगाधिपः । सर्व तिरोऽभवत्तस्य लुब्धं मित्रमिवापदि ॥ ८ ॥ अपूर्वाः सर्वतश्चण्डाः सद्यो ज्वरकराः पुरि । मुखं मृत्युप्रैपातानामुत्पाताः शतशोऽभवन् ॥९॥ अभासयत्प्रभासं च यात्रया विहरन्हरिः । कालेऽत्र कालकृष्टाश्च तं देशं यदवो ययुः ॥ १०॥ इह ते विहितोत्साहा लीलोद्यानेषु खेलिनः । विदधुर्मधुपानानि मधुपा इव पङ्कजे ॥ ११ ॥ तेऽद्भुतानन्दसंदर्भास्तदा नात्मानमुन्मदाः । कालदंष्ट्राङ्कुरघटाघरदृस्थमजानत ॥ १२ ॥ १. 'वनीयका ख-ग. २, 'तपसः' ग. ३. 'विलौहं च' ख. ४. 'पताकाना' क. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522