Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 478
________________ १४ अश्वमेधपर्व - १ सर्गः ] बालभारतम् । जगत्रयजयोन्मुद्रे रुद्रेणाप्यजिते युधि । शब्दोऽभूद्दिवि हाहेति तिमिन्नेऽर्जुने तदा ॥ ३७ ॥ पतितं पितरं भानुमिवालोक्य विमूर्च्छितः । सूर्यकान्तिशिलोत्थोग्निरिव चित्राङ्गदाङ्गजः ॥ ३८ ॥ तत्र चित्राङ्गदागत्य दृष्ट्वा सुतहतं पतिम् । विललापतमां तापतमांस्येकत्र बिभ्रती ॥ ३९ ॥ हा चित्तेश हहा कान्त हहहा शान्तमानसः । किं धाम्नि मम जायायाः समायातस्य तेऽभवत् ॥ ४० ॥ चिरागतोऽप्यनाप्य स्वामिन्दास्योचितं जनम् । आतिथ्येन तनूजस्य सुखितः स्वपिषीति किम् ॥ ४१ ॥ इत्युचैः प्रलपन्ती सा रोदयन्ती खगानपि । सपत्नीमुरगीं गाढमालिङ्गय क्ष्मातलेऽलुठत् ॥ ४२ ॥ अथ संज्ञां ममासाद्य स्वं निन्दन्विलपन्मुहुः । मृत्यौ दधे धियं दुःखवाहनो बभ्रुवाहनः ॥ ४३ ॥ सत्या हि सुतया ध्यातस्तदायातस्तलाद्भुवः । भोगिलोकशिरोरत्नमिव संजीवनो मणिः ॥ ४४ ॥ यदैव सै तया दत्तो हृदये हृदयेशितुः । तदैव दैवमाक्रम्य तस्य स्वात्मानमानयत् ॥ ४९ ॥ हर्षाश्रुधौतशोकाश्रुतापदुःखितचक्षुषम् । सुप्तोत्थित इवापश्यदथ पार्थः परिच्छदम् ॥ ४६ ॥ अथोचे वाक्सुधाकूपी तमुलूपी कृताञ्जलिः । नाथ धन्योऽसि धन्यानामेव पुत्रात्पराजयः ॥ ४७ ॥ किंतु जघ्ने यदा भीष्मः शप्तोऽसि वसुभिस्तदा । वध्योऽस्त्वसौ सुतस्येति कोऽन्यथा त्वज्जयी भवेत् ॥ ४८ ॥ मत्पिता मत्कृपाद्रेण ते भक्त्याभ्यर्थितस्तदा । त्वत्कालरजनिव्योममणि प्राहुरमुं मणिम् ॥ ४९ ॥ १. 'लाप्य क. २. 'नभो' क. ३. 'सुतया' क. Aho ! Shrutgyanam ४४७

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522