Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
४५०
काव्यमाला।
इत्थं मनोरथैस्तेषां न शान्तास्य क्षुधा तदा । ते सर्वे स्वस्वभागान्नं तदा तस्मै ददुर्मुदा ॥ ७६ ॥ तेषां सुकृतिनामन्नस्तृप्तोऽयमतिथिगौ । धर्मः सत्त्वमहत्त्वाद्वः प्रीतोऽहं सिद्धिमाप्नुत ॥ ७७ ॥ इत्युक्त्वान्तर्हिते धर्मे दुष्कर्मेन्धनवह्नयः । जग्मुस्तिग्मांशुमानैस्ते विमानर्देहिनो दिवम् ॥ ७८ ॥ जगाम तामहं सक्तुगन्धसंबन्धतो धराम् । विप्रोच्छिष्टपयः स्पृष्टं पार्श्व हैममभून्मम ॥ ७९ ॥ द्वितीयपार्थहेमत्वचिन्तया कुत्र कुत्र न । द्विजभोज्यभुवि भ्रान्तः संप्राप्तोऽत्रापि संप्रति ।। ८० ॥ क्वापि प्रापि पुनस्ताहक्प्रीत्यै नायं प्रभाकणः। सक्तुप्रस्थस्य साम्यं तत्कि क्रामतु क्रतुः शतम् ।। ८१ ।। इत्युदित्वा गते तत्र चित्रकान्तावदर्शनम् । भूकान्ते संभ्रमभ्रान्ते वाचं व्यासः समासदत् ॥ ८२ ॥ शुद्धो भावः क्वचिल्लक्ष्मीः क्वचिन्नोभावपि क्वचित् । सर्वेभ्यः सर्वशुद्धोऽयं क्रतुभ्योऽभ्यधिकः क्रतुः ॥ ८३ ॥ सुरासुरमखेभ्योऽपि शुद्धे यौधिष्ठिरे क्रतौ। नकुलोऽस्मिन्ननार्यत्वमनार्यः कार्यतो जगौ ॥ ८४ ॥ बोधं क्रोधः पुरा श्राद्धे जमदग्निमुनेः शमम् । पिठरस्थं पयः पित्र्यं श्वा भूत्वा जिह्वयालिहत् ॥ ८५ ॥ धर्मः शुनामयं नाम दोषोऽयमिह रक्षितुः । इत्यसौ न शशापैनं सारमेयममेयहक् ॥ ८६ ॥ अशक्तस्तेन पापोऽयं कम्पमापोग्रपापकृत् ।
दुरन्तस्यापि पापस्य मुनिशापो हि शोधनः ॥ ८७ ॥ १. 'धर्मसिद्धिर्म' ख. २. 'किमयं क्रमतु क्रमम' ख. ३. 'नोभावुभावपि' ख. ४. 'समम्' ख.
Aho! Shrutgyanam

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522