Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 468
________________ १२शान्तिपर्व-१सर्गः] बालभारतम् । ४३७ यद्यायुर्व्ययतो बन्धौ वर्धमाने मुदं वहेत् । तत्कि शोचति लोकेऽस्मिन्क्रमान्निःशेषितायुषि ॥ १६३ ॥ अभावादागता गच्छन्त्यभावे सर्वजन्तवः । यदि कोऽप्यग्रतो याति तन्मन्दैः शोच्यते स किम् ॥ १६४ ॥ कः केन शोच्यतां जन्तून्कालो बालानिवात्मनः । अभावद्वयहस्ताम्यामितश्चेतश्च चालयेत् ॥ १६५ ॥ सोऽर्थः सन्नप्यसन्युक्त्या भुक्तो नार्जित एव यः। दैवादसत्तां यातेऽस्मिन्तन्त सोचन्ति दुर्धियः ॥ १६६ ॥ योगे क्षेमे प्रणाशे च ये सदा दुःखदायिनः । तैरनित्यसुखदं धर्म क्रीणन्ति कोविदाः ॥ १६७ ॥ उपान्तदीप्तदावेषु विलासोपवनेष्विव । अवश्योद्यद्वियोगेषु संयोगेषु रमेत कः ॥ १६८ ॥ बन्धोदेहे यदि स्नेहस्तन्मृत्यौ तं दहन्ति किम् । चेत्तदात्मनि कः शोको नित्यादृश्यस्य तस्य तत् ॥ १६९ ॥ अभावायैव भावाः स्युः शोकायैव तदीशिताः । चतुर्वर्गव्ययायैव तद्रागस्तं सुधीस्त्यजेत् ॥ १७० ॥ करिष्यामीति कृत्यानि नो विलम्ब्यानि वेत्ति कः । उन्मेषं वा निमेषं वा कं मृत्युः स्थिरयिष्यति ॥ १७१ ॥ न वर्गमपवर्ग च जडा गृह्णन्ति तत्फले । दानाय वित्तं तपसे दौस्थं दत्ते मुंहुविधिः ॥ १७२ ॥ धनवान्यः सुखी शुद्धो निराधित्वेन निर्धनः । हीनोऽपि न लगेत्कृत्ये वराकोऽन्यः करोति किम् ॥ १७३ ॥ तापकृद्वर्धमानैव लब्धे लैब्धेन्धने धने । तृष्णाग्निकीला संतोषपीयूषेणैव शाम्यति ॥ १७४ ॥ १. 'शोचता' ख. २. प्रागभावप्रध्वंसाभावेत्यर्थः. ३. 'अभावभावाः शोकाः स्युः ख. ४. "विधिर्मुहुः ख. ५. 'सुस्थो' ख. ६. 'लब्धे धने' क. 'लब्धे धनेन्धने' इति भवेत. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522