Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
४३८
काव्यमाला |
तृष्णातिरस्करिण्यैव पिहितोऽस्ति सुखोदयः । यावत्युत्सार्यते सेयं तावानयमवेक्ष्यते ॥ १७९ ॥ आशासु दत्तदृक्सौख्यं पुरस्थमपि नेक्षते ।
यदा निवर्तते ताभ्यस्तदा पश्यति तज्जनः ॥ १७६ ॥ येषां न लब्धुमारम्भो न स्थम्भो लब्धवर्जने । 1 जीवन्तोऽपि विमुक्तास्ते सुखे दुःखेऽपि हर्षिणः १७७ ॥ ते धन्याः कुलधर्मार्थानप्युलङ्घय स्थिता मतिः । येषां मोहतमश्छन्नपरमार्थप्रदीपिका ॥ १७८ ॥ आत्मा शुद्धोद्धतज्ञानभनबन्धनसंशयः ।
सामरस्यं समायाति विष्णुना विश्वहेतुना ॥ १७९ ॥ योग दीपदलन्मोहध्वान्त स्पष्टे न पश्यति । नयनेनान्तरेणान्तः परमं पुरुषं कृती ॥ १८० ॥ इति निखिलविशेषधर्मवेदी प्रचुरपुराणचरित्रचित्रिताभिः । अदिशदवनिवल्लभाय वाग्भिर्मृवभुवि वीरवरः स मोक्षधर्मम् ॥ १८९॥ (इति मोक्षधर्माः । ) भेजे श्रीजिनदत्तसूरि सुगुरोर हन्मतार्हस्थितेः पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती |
माधुर्याध्वनि बालभारतमहाकाव्येऽत्र शान्ति गतं
शान्तेः पर्व तदास्यतो जयमधुस्यन्दे मृदु द्वादशम् ॥१८२॥
इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारते महाकाव्ये वीराङ्के शान्तिपर्वणि धर्मत्रयकीर्तनो नाम चत्वारिंशः सर्गः ।
एतस्मिन्नेकसर्गेण शान्तिपर्वण्यनुष्टुभाम् ।
शतमेकं युता षड्मिरशीतिरभवत्तथा ॥
समाप्तं चेदं शान्तिपर्व |
Aho ! Shrutgyanam

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522