Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१३ अनुशासनपर्व - १ सर्गः ] बालभारतम् ।
।
४३९
अनुशासनपर्व |
प्रथमः सर्गः ।
पाराशरः पातु स मां तमालशितिद्युतिर्दैत्यभिदोऽवतारः । वाच्याय विश्वकहिताय देवी वागेव जिह्वाजनि यन्मुखाजे ॥ १ ॥ अथेदमाकर्ण्य धुनीतनूजा जानि रुन्मुद्रितशोकमुद्रः । दीनाननश्रीरकृत प्रलापान्पापानुशङ्की सुकृतस्य सूनुः ॥ २ ॥ अहो जनैः साध्वपि यत्क्रियेत प्रियेतरं वक्ति तदप्यकर्म । राज्यं तु राज्ञां नरकान्तमेव धियां तदर्थेऽपि हैतस्वसार्थम् ॥ ३ ॥ अकर्षि कूर्च नमतः सहर्ष बालेन ताम्बूलरसाय यस्य ।
मया हहा सोऽपि भवान्निजघ्ने पितामहः कामहताशयेन ॥ ४ ॥ द्विषा दर्शन कौतुकाय येनास्त्रविद्यामहमापितो याम् । विग्धिमयाघाति तया स एव पितामहः कामहताशयेन ॥ १ ॥ येनात्मनैवाभरणैर्विभूष्य सर्वाङ्गमुत्सङ्गमवापितोऽहम् ।
क्षिप्तः क्षितौ ही स मया शराङ्कः पितामहः कामहताशयेन ॥ ६ ॥ न मां विना यस्य रतिर्मया स सुरासुरश्रेणिभिरप्यजेयः । हा मर्म पृष्ट्वा निशि घातितोऽह्नि पितामहः कामहताशयेन ॥ ७ ॥ (कुलकम् )
इति प्रलापातुरमतिभागी भागीरथीसूनुरधीशमुर्व्याः । भक्तयुज्ज्वलीभूतमनस्थमातृतरङ्गभङ्गायितवागुवाच ॥ ८ ॥ मा वत्स दावच्छविना विनाशं नयस्व शोकेन विवेकवल्लीः । हन्ता हि न त्वं न मृतिर्न कालो वयं हतास्ते निजकर्मणैव ॥ ९ ॥ मृदार्द्धिपिण्डैरपि कामकृत्यक्षणक्षणान्यान्यशरीरिरूपैः ।
कर्माणि वालैकराणि मुक्तश्रमं रमन्ते वत विश्वजीवैः ॥ १० ॥
सदा सदाचाररते निरस्तकर्मग्रहेऽनन्यसमे तु मर्त्ये । आयुः स्थिरं स्यादभियाति लक्ष्मीः कुलं कलाश्वोज्ज्वलतां भजन्ते ११
१. 'भूतानि' क. २. 'राज्ञां हि राज्यं' ख. ३. 'हित' क. ४. 'भङ्गीयित' क ख.
Aho ! Shrutgyanam

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522