Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
OC
१२शान्तिपर्व-१सर्गः] बालभारतम् ।
यदाज्ञायन्त्रिता वर्णाश्चत्वारोऽप्यर्णवा इव । स्फूर्जन्तोऽपि न मर्यादा मुञ्चन्ते किं स नेश्वरः ॥ ११४ ॥ यदि यज्ञामृतै राजा न वर्षति दिवं प्रति । तत्क्षुधार्ताः सुधाकूपान्दिवि देवाः खनन्ति किम् ॥ ११५ ॥ धराभृति न चेद्धर्मस्तदधर्मभरातुरा । कूर्माद्यैः किं 'हियेतोर्वी दलयन्ती रसातलम् ॥ ११६ ॥ तदेक एव देवः मापतिधर्मगतिस्थितः । भाति त्रिजगदाधारः समाहारः सुरश्रियाम् ॥ ११७ ॥ लोकंपृणगुणोऽप्युच्चैर्नृपः क्रूरपरिच्छदः । सेवितुं शक्यते केन ससर्प इव चन्दनः ॥ ११८ ॥ तीर्थाधिकारिभिरिव स्फीतलोभैनियोगिभिः । पीड्यमानाः प्रजास्तीर्थमिव भूपं शपन्ति च ॥ ११९ ॥ नृपश्चारुपरीवारोऽप्यचारुचरितः स्वयम् । जनेन त्यज्यते दूरं मणिवान्फणवानिव ॥ १२० ॥ खाचारपरिवारस्य सदाचारस्य भूपतेः । राज्ययामिकतां याति धर्मस्त्रिजगदर्चितः ॥ १२१ ॥ क्रियासु विफलाः सैन्यक्रमविक्रमबुद्धयः । न स्यादात्मेव भूपानां पुरोधा यदि धर्मवित् ॥ १२२ ॥ अरक्तेभ्योऽपि रक्तेषु कुमुदेभ्योऽम्बुजेष्विव । श्रियं संचारयन्भूपः प्रतापी भाति भानुवत् ॥ १२३ ॥ प्रतापस्य प्रकाशेन दण्डस्यालम्बनेन च । कलिध्वान्तेऽपि भूपानां वृद्धो धर्मः सुखं चरेत् ॥ १२४ ॥ प्राप्तप्रतापतपना विश्वं प्रणिधिभिर्नृपाः । दूरप्रचारैर्गृह्णन्ति गूढैदृश इवांशुभिः ॥ १२५ ॥ अलक्ष्यः क्ष्माभुजां मन्त्रो विश्वोद्धारक्षयक्षमः ।
सत्ता यस्येश्वरस्येव क्रिययैवानुमीयते ॥ १२६ ॥ १. ध्रियेतो' ख. २. 'स्थितिः' क.
उWW९ ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522