Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 449
________________ ४१८ काव्यमाला | पललैः कवलीकृतैस्तृषं कलयन्तो नितरां निशाचराः । नखभिन्नशवैौघहमयीं जलधारां परितः पिबन्त्यमी ॥ ८९ ॥ कृतरक्तविलेपनाः प्रियैर्ज नितान्त्रावलिहारवल्लयः । पलभुक्सुदृशोऽत्र रासकैः कटु गायन्ति किरीटिपौरुषम् ॥ ९० ॥ न निरीक्षितुमप्युषाचरैरपि शक्याः सुकृतैकराशयः । व्यसवोऽप्यतिशायिकान्तयः सुखसुप्ता इव भान्ति केऽप्यमी ॥ ९१ ॥ वधूः खलु दिव्यमूर्तिना परिरब्धाप्यमुनास्य विग्रहम् । अतिदिव्यममुं विलेपनाभिपतद्भृङ्गमिषान्कटाक्षयत् ( ? ) ॥ ९२ ॥ परितोऽब्जधियालिपद्धतिर्नृपतेरस्य मुखे व्यसोरपि । अमला मणिकुण्डलांशुभिर्निपतन्ती चरचामरायते ॥ ९३ ॥ विमलातपवारणोदरे पतितो मौक्तिकभूषणः पुमान् । अधिदुग्धपयोधि कुण्डलात्फणिसुप्ताच्युतवद्विभात्ययम् ॥ ९४ ॥ अपरोऽपि भुजाभृतां गणः पलभुग्भिर्हुतमेष मुच्यते । त्वरिताभिपतत्तदङ्गनासु सतीत्वप्रभया भयाकुलैः ॥ ९५ ॥ विविधैरुपलक्षणैः क्षणादुपलक्ष्य प्रमदाजनः प्रियान् । किमु वक्ति कथं विचेष्टते परिमग्नः शुचि पश्य केशव ॥ ९६ ॥ किमु नाथ विरक्तवान्भवान्मयि यन्मामपि वीक्ष्य नाकृषः । करिकुम्भतटान्मृघश्रियः कुचदेशादिव पाणिपल्लवम् ॥ ९७ ॥ अनुकूल मैमाद्य धृष्टतां प्रिय किं दर्शयसेऽधुनापि यत् । असिमुज्झसि नः खपाणितोऽम्बरवेणीमिव साहसश्रियः ॥ ९८ ॥ अपि शत्रुशरक्षतैर्वृतो नखचिद्वैरिव शौर्य संपदः । प्रिय मत परिष्वजस्व मां विधुराहं त्वयि नैव मानिनी ॥ ९९ ॥ नवरागरसाद्विलोक से वधूर्यद्यनिमेषया दृशा । मञ्जु प्रिय मां दयितां ततो न मां किमु दाक्षिण्यवशादपीक्षसे ॥ १०० ॥ १. 'चल' ख. २. 'भूषणांशु' ख. ३. 'कुण्डलफ' क. ४. 'सुसतीत्रभ्रयाप्रया' क. ५. 'मिवाध्व (स्ख) 'क. ६. 'प्रथमां' ख. ७. 'पीक्ष्यसे' ख. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522