Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२३
११स्त्रीपर्व-१सर्गः] . बालभारतम् । .
वीरेन्द्ररूपरौद्रत्वक्ष्वेडाभिर्युग्यमर्दनैः । मृता रक्ताब्धिपातैर्ये जग्मुस्तेऽप्युत्तरान्कुरून् ॥ १५१॥ लोमशस्य प्रसादेन तीर्थयात्राचरः पुरा । यां दृष्टिमासदं दिव्यां सर्वं पश्याम्यदस्तया ॥ १५२ ॥ इत्युक्त्वाथ तैपासूनुरादिशन्मृतसंस्कृतौ ।
तत्रेन्द्रसेनं विदुरं युयुत्सुं संजयान्वितम् ॥ १५३ ॥ श्रीखण्डकृष्णागुरुरोचितासु चितासु तैस्तत्क्षणमाहितानाम् । धूमोर्मिभिः कीर्तिपटा भटानां स्फुटं नभोऽन्तः सुरभीबभूवुः ॥१९४ ॥ अथो मिथः कण्ठकृतग्रहाणां स्त्रीणां तदाक्रन्दरवस्तथासीत् । यथाभवत्तप्रियभोगभानामप्यश्रुपातः सुरसुन्दरीणाम् ॥ १५५ ॥ स्वर्ग गतानामथ बान्धवानां प्रवृत्तिमाप्रष्टुमिव प्रयातः । स्वर्गस्त्रवन्तीसलिलक्रियोत्कः पार्थोऽम्बिकासूनुयुतः स वर्गः ॥ १५६ ॥ येऽत्र क्षेत्रे क्षत्रियाः कीर्तिशेषास्तेषामेतद्दत्तमक्षय्यमस्तु । इत्युक्त्वोच्चैरम्बिकासूनुमुख्याः क्लृप्तस्नानाः कल्पयामासुरम्भः ॥११७॥ सद्यः प्रोद्यदुःखसंघट्टमूढो गूढं कुन्त्या श्रावितो भानुवृत्तम् । अर्णः कर्णायापि धार्मिस्तदानीममिश्रं दत्तवान्सोदराय ॥ १५८ ।। सत्रक्रीतसुरधिवीरविधुरं क्रन्दत्कुरङ्गेक्षणा
श्रेणी सा जनबाष्पजातयमुनासंभेदशोभाजुषः । जाहव्याः पुलिनावनीं विमलयन्नात्मो'."वेशात्तत
स्तेने सत्यभवः शुचामवगलद्रागः प्रयागः श्रियम् ॥ १५९ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः ।
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । तद्वाण्यौजसि बालभारतमहाकाव्येऽधितैकादशो
बोधप्रक्रमसूक्तपद्धतिसखे स्त्रीपर्व नियूंढताम् ॥ १६० ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारते महाकाव्ये
वीराङ्के स्त्रीपर्वणि स्त्रीविलापो नाम प्रथमः सर्गः । एकेनानेन सर्गेण स्त्रीपर्वणि विनिश्चितम् ।
शतद्वयमिह स्पष्टमष्टोत्तरमनुष्टभाम् ॥ १. 'नृपः सनु' क. २. 'सलिले: क्रयोक्तः' ख.
Aho! Shrutgyanam .

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522