Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 453
________________ ४२२ काव्यमाला | शकुनिः पतितोऽयमात्मजान्मम यन्मन्त्रनियन्त्रिताञ्शतम् । अजुहोदनुजक्रुधानलत्विषि धार्मिर्भुवि लब्धुमिन्द्रताम् ॥ १३८ ॥ इति सूनुशुचा विमूर्च्छिता पुनरासादितचेतना स्म सा । हरिमाह न मत्कुलं त्वया किमिवारक्षि लयोदयक्षम ॥ १३९ ॥ अयमीदृगुपेक्षितस्त्वयाजनि कृत्स्नोऽपि कुलक्षयो मम । इति षत्रिमितेस्तु वत्सरे भवतोऽप्यच्युत गोत्रविप्लवः ॥ १४० ॥ हरिराह पुरा हसन्नसौ मम दैवाद्भवितान्वक्षयः । शुचमेमि न तेन शोच मा त्वमपीमान्भवितव्यताहतान् ॥ १४१ ॥ जंगतामनिवारया तृषा विधुरासि द्रुतमेहि जाह्नवीम् । शुचमुज्झ पिबोज्ज्वलं जलं तनयेभ्यो ददती जलाञ्जलीन् ॥ १४२ ॥ इति विश्वविदा मुरच्छिदा तृषितेयं प्रकटीकृतस्पृहा । त्रपया वदहाः करोमि किं सुतशोकादपि दुःसहा तृषा ॥ १४३ ॥ समर व्यसुवीरमंण्डल स्फुटसंख्यानगतिर्युधिष्ठिरः । धृतराष्ट्रनृपेण तत्क्षणं परिपृष्टो निजगाद दिव्यदृक् ॥ १४४ ॥ कोट्योऽष्टषष्टिर्वीराणां द्वादशायुतसंयुताः । जघ्निरे समरेऽमुष्मिन्महः संहतिदुःसहाः ॥ १४१ ॥ दश पञ्च च षष्टिश्च शतान्युत्तमतेजसाम् । हतानि राजराजानां सुरराजजितामपि ॥ ९४६ ॥ चतुर्दशसहस्राणि लक्षाणि रणदक्षिणाः । विकटाः सुभटाः पेतुरिह पातितशत्रवः ॥ १४७ ॥ तुल्य ज्वलन्मुखशतानलप्रबलपावने । रणोत्सङ्गे हुताङ्गास्तेऽभूव शतमखोपमाः ॥ १४८ ॥ मर्तव्यमिति योद्धारः प्रीता गन्धर्वतां गताः । पराङ्मुखा रणेऽस्त्रेण हता गुह्यकतामगुः ॥ १४९ ॥ न स्वामिभक्त्यै नो कीर्त्यै न जयाय दिवे न वा । आवेशादेव ये युद्धे मृतास्ते ब्रह्मतां गताः ॥ १५० ॥ १. 'मञ्जुल' क. २. 'सुतेन' ख. ३. कुशला इत्यर्थः . Áho! Shrutgyanam

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522