________________
४२२
काव्यमाला |
शकुनिः पतितोऽयमात्मजान्मम यन्मन्त्रनियन्त्रिताञ्शतम् । अजुहोदनुजक्रुधानलत्विषि धार्मिर्भुवि लब्धुमिन्द्रताम् ॥ १३८ ॥ इति सूनुशुचा विमूर्च्छिता पुनरासादितचेतना स्म सा । हरिमाह न मत्कुलं त्वया किमिवारक्षि लयोदयक्षम ॥ १३९ ॥ अयमीदृगुपेक्षितस्त्वयाजनि कृत्स्नोऽपि कुलक्षयो मम । इति षत्रिमितेस्तु वत्सरे भवतोऽप्यच्युत गोत्रविप्लवः ॥ १४० ॥ हरिराह पुरा हसन्नसौ मम दैवाद्भवितान्वक्षयः । शुचमेमि न तेन शोच मा त्वमपीमान्भवितव्यताहतान् ॥ १४१ ॥ जंगतामनिवारया तृषा विधुरासि द्रुतमेहि जाह्नवीम् । शुचमुज्झ पिबोज्ज्वलं जलं तनयेभ्यो ददती जलाञ्जलीन् ॥ १४२ ॥ इति विश्वविदा मुरच्छिदा तृषितेयं प्रकटीकृतस्पृहा ।
त्रपया वदहाः करोमि किं सुतशोकादपि दुःसहा तृषा ॥ १४३ ॥ समर व्यसुवीरमंण्डल स्फुटसंख्यानगतिर्युधिष्ठिरः । धृतराष्ट्रनृपेण तत्क्षणं परिपृष्टो निजगाद दिव्यदृक् ॥ १४४ ॥ कोट्योऽष्टषष्टिर्वीराणां द्वादशायुतसंयुताः ।
जघ्निरे समरेऽमुष्मिन्महः संहतिदुःसहाः ॥ १४१ ॥ दश पञ्च च षष्टिश्च शतान्युत्तमतेजसाम् । हतानि राजराजानां सुरराजजितामपि ॥ ९४६ ॥ चतुर्दशसहस्राणि लक्षाणि रणदक्षिणाः । विकटाः सुभटाः पेतुरिह पातितशत्रवः ॥ १४७ ॥ तुल्य ज्वलन्मुखशतानलप्रबलपावने । रणोत्सङ्गे हुताङ्गास्तेऽभूव शतमखोपमाः ॥ १४८ ॥ मर्तव्यमिति योद्धारः प्रीता गन्धर्वतां गताः । पराङ्मुखा रणेऽस्त्रेण हता गुह्यकतामगुः ॥ १४९ ॥ न स्वामिभक्त्यै नो कीर्त्यै न जयाय दिवे न वा । आवेशादेव ये युद्धे मृतास्ते ब्रह्मतां गताः ॥ १५० ॥
१. 'मञ्जुल' क. २. 'सुतेन' ख. ३. कुशला इत्यर्थः .
Áho! Shrutgyanam