________________
२३
११स्त्रीपर्व-१सर्गः] . बालभारतम् । .
वीरेन्द्ररूपरौद्रत्वक्ष्वेडाभिर्युग्यमर्दनैः । मृता रक्ताब्धिपातैर्ये जग्मुस्तेऽप्युत्तरान्कुरून् ॥ १५१॥ लोमशस्य प्रसादेन तीर्थयात्राचरः पुरा । यां दृष्टिमासदं दिव्यां सर्वं पश्याम्यदस्तया ॥ १५२ ॥ इत्युक्त्वाथ तैपासूनुरादिशन्मृतसंस्कृतौ ।
तत्रेन्द्रसेनं विदुरं युयुत्सुं संजयान्वितम् ॥ १५३ ॥ श्रीखण्डकृष्णागुरुरोचितासु चितासु तैस्तत्क्षणमाहितानाम् । धूमोर्मिभिः कीर्तिपटा भटानां स्फुटं नभोऽन्तः सुरभीबभूवुः ॥१९४ ॥ अथो मिथः कण्ठकृतग्रहाणां स्त्रीणां तदाक्रन्दरवस्तथासीत् । यथाभवत्तप्रियभोगभानामप्यश्रुपातः सुरसुन्दरीणाम् ॥ १५५ ॥ स्वर्ग गतानामथ बान्धवानां प्रवृत्तिमाप्रष्टुमिव प्रयातः । स्वर्गस्त्रवन्तीसलिलक्रियोत्कः पार्थोऽम्बिकासूनुयुतः स वर्गः ॥ १५६ ॥ येऽत्र क्षेत्रे क्षत्रियाः कीर्तिशेषास्तेषामेतद्दत्तमक्षय्यमस्तु । इत्युक्त्वोच्चैरम्बिकासूनुमुख्याः क्लृप्तस्नानाः कल्पयामासुरम्भः ॥११७॥ सद्यः प्रोद्यदुःखसंघट्टमूढो गूढं कुन्त्या श्रावितो भानुवृत्तम् । अर्णः कर्णायापि धार्मिस्तदानीममिश्रं दत्तवान्सोदराय ॥ १५८ ।। सत्रक्रीतसुरधिवीरविधुरं क्रन्दत्कुरङ्गेक्षणा
श्रेणी सा जनबाष्पजातयमुनासंभेदशोभाजुषः । जाहव्याः पुलिनावनीं विमलयन्नात्मो'."वेशात्तत
स्तेने सत्यभवः शुचामवगलद्रागः प्रयागः श्रियम् ॥ १५९ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः ।
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । तद्वाण्यौजसि बालभारतमहाकाव्येऽधितैकादशो
बोधप्रक्रमसूक्तपद्धतिसखे स्त्रीपर्व नियूंढताम् ॥ १६० ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारते महाकाव्ये
वीराङ्के स्त्रीपर्वणि स्त्रीविलापो नाम प्रथमः सर्गः । एकेनानेन सर्गेण स्त्रीपर्वणि विनिश्चितम् ।
शतद्वयमिह स्पष्टमष्टोत्तरमनुष्टभाम् ॥ १. 'नृपः सनु' क. २. 'सलिले: क्रयोक्तः' ख.
Aho! Shrutgyanam .