Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
११स्त्रीपर्व-१सर्गः] बालभारतम् ।
प्रविकीर्णपुटाजिनं बभाविह निखानकदम्बमुन्मुखम् । फैलसंचयनाय कोणपैः परितो भाण्डघटेव सजिता ॥ ७७ ॥ अवलोकय कृष्ण जिष्णवो जगतामैप्यवहन्त ये धुरम् । भुवि ते पतिता विधेर्वशाद्धिगहो यान्ति पलादखाद्यताम् ॥ ७८ ॥ प्रतिरोमपृषत्कमण्डलीपरिविद्धः परिदूरिताननैः । पिशितग्रसनाय जम्बुकैरयमाघ्राय विमुच्यते मुहुः ॥ ७९ ॥ भषणोऽस्य वपुष्यसावसृक्कपिशाभं पिशितस्य शङ्कया। शरशल्यमदन्क्षताननः स्वपलेनैव विगाहते मुदम् ॥ १० ॥ पतितस्य करेण बिभ्रतः शरमेकेन परेण कार्मुकम् । लघु दूरममुष्य यान्त्यमी चकिताः फेरवगृध्रवायसाः ॥ ८१ ॥ गमितः शतखण्डतामयं रिपुणा कोपपरेण मार्गणैः । मुदितेन समेत्य फेरुणा सकुटुम्बेन विभज्य भुज्यते ॥ ८२ ॥ अयमस्य दृशि क्षिपन्मुखं श्रुतिपाशे पंतितैककक्रमः । करटो विरटन्धुतच्छदः करटैः कैन रटद्भिरीक्ष्यते ॥ ८३ ॥ पिशितग्रसनात्ततृप्तयः कतिचित्क्रव्यभुजः पिबन्त्यमी । सुभटासिहतिद्विखण्डितद्विरदेन्द्रप्रकरो दरोदकम् ॥ ८४ ॥ पिशितार्थमुपागतैनिशाचरचनरवक्रतो धुताः । कुपिता इव यान्ति जम्बुकादय एते व्यसु रक्षसां कुलम् ॥ ८५॥ इह डिम्बविदंशदेशिनः पलभुग्दम्पतयः स्मरातुराः। रसयन्ति रसात्करोटिभिः शशकाभै रुधिरासवं नवम् ॥ ८६ ॥ नलकास्थिपुटश्रुतं धृतं नवमस्तिक्ययुतं निशाचरी । अभिभोजयति प्रियं शिशूनपि सेयं पिशितैकभुक्वयम् ॥ ७ ॥ प्रखरैः क्षुरिकादिकायुधैः पतितानां भुजिनां हहा निजैः । इह जाङ्गलखण्डखण्डने सहकारित्वमधारि रक्षसाम् ॥ ८८॥ १. 'तिस्थान' क. २. 'परिसंच' ख. ३. मप्यवहन्ति ये भुवम्' क. ४. 'बिभृता' क. ५. 'विभाज्य' क. ६. पतितकचरणः. 'पततै' ख. ७. 'मांसं पललजाङ्गले' इति हैमः.
Aho! Shrutgyanam

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522