________________
११स्त्रीपर्व-१सर्गः] बालभारतम् ।
प्रविकीर्णपुटाजिनं बभाविह निखानकदम्बमुन्मुखम् । फैलसंचयनाय कोणपैः परितो भाण्डघटेव सजिता ॥ ७७ ॥ अवलोकय कृष्ण जिष्णवो जगतामैप्यवहन्त ये धुरम् । भुवि ते पतिता विधेर्वशाद्धिगहो यान्ति पलादखाद्यताम् ॥ ७८ ॥ प्रतिरोमपृषत्कमण्डलीपरिविद्धः परिदूरिताननैः । पिशितग्रसनाय जम्बुकैरयमाघ्राय विमुच्यते मुहुः ॥ ७९ ॥ भषणोऽस्य वपुष्यसावसृक्कपिशाभं पिशितस्य शङ्कया। शरशल्यमदन्क्षताननः स्वपलेनैव विगाहते मुदम् ॥ १० ॥ पतितस्य करेण बिभ्रतः शरमेकेन परेण कार्मुकम् । लघु दूरममुष्य यान्त्यमी चकिताः फेरवगृध्रवायसाः ॥ ८१ ॥ गमितः शतखण्डतामयं रिपुणा कोपपरेण मार्गणैः । मुदितेन समेत्य फेरुणा सकुटुम्बेन विभज्य भुज्यते ॥ ८२ ॥ अयमस्य दृशि क्षिपन्मुखं श्रुतिपाशे पंतितैककक्रमः । करटो विरटन्धुतच्छदः करटैः कैन रटद्भिरीक्ष्यते ॥ ८३ ॥ पिशितग्रसनात्ततृप्तयः कतिचित्क्रव्यभुजः पिबन्त्यमी । सुभटासिहतिद्विखण्डितद्विरदेन्द्रप्रकरो दरोदकम् ॥ ८४ ॥ पिशितार्थमुपागतैनिशाचरचनरवक्रतो धुताः । कुपिता इव यान्ति जम्बुकादय एते व्यसु रक्षसां कुलम् ॥ ८५॥ इह डिम्बविदंशदेशिनः पलभुग्दम्पतयः स्मरातुराः। रसयन्ति रसात्करोटिभिः शशकाभै रुधिरासवं नवम् ॥ ८६ ॥ नलकास्थिपुटश्रुतं धृतं नवमस्तिक्ययुतं निशाचरी । अभिभोजयति प्रियं शिशूनपि सेयं पिशितैकभुक्वयम् ॥ ७ ॥ प्रखरैः क्षुरिकादिकायुधैः पतितानां भुजिनां हहा निजैः । इह जाङ्गलखण्डखण्डने सहकारित्वमधारि रक्षसाम् ॥ ८८॥ १. 'तिस्थान' क. २. 'परिसंच' ख. ३. मप्यवहन्ति ये भुवम्' क. ४. 'बिभृता' क. ५. 'विभाज्य' क. ६. पतितकचरणः. 'पततै' ख. ७. 'मांसं पललजाङ्गले' इति हैमः.
Aho! Shrutgyanam