Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
११ स्त्री पर्व - १ सर्गः ]
बालभारतम् ।
स्त्रीपर्व |
प्रथमः सर्गः ।
छलयुद्धहृताहितो हरिस्तपसे मुक्त कलत्रपुत्रकः । अविशच्छुचि यन्मनस्तपोवनमृद्ध्यै स पराशरात्मजः ॥ १ ॥ स इतश्च जगाम संजयः कृतफूत्कारमहारवः सुरम् । हहहा प्रहताः स्म इत्यपि प्रलपन्भूपतिवेश्ममाविशत् ॥ २ ॥ अथ भानुमतीमुखस्नुषाविदुरादिखजनजान्वितम् । दयितायुतमेत्य संजयो नृपतिं गद्गदया गिरा जगौ ॥ ३ ॥ अहमन्वहमेत्य विप्रियं प्रियवर्गव्ययमभ्यधां तव ।
४११
अधुनाप्यहितं वदाम्यतः शृणु वत्रीकृतहृन्महीपते ॥ ४ ॥ द्रुपदात्मजपाण्डवात्मजव्रजयुक्तं गुरुजादिभिर्बलम् | हरिसात्यकि पाण्डवोज्झितं निशि हत्वाभिगतैर्निवेदितम् ॥ ९ ॥ अपमोहवशः स सौप्तिकं प्रियमाकर्ण्य लसन्मनाः प्रगे । तनयस्तव हर्षितो ययौ दिवमेकादशवाहिनीविभुः ॥ ६ ॥ ( युग्मम् ) इति कोपनपद्मपन्नगीगरलोभिप्लवकल्पया गिरा ।
3
परिपेतुरुपेतमूर्छनाः क्षितिपीठे क्षितिवल्लभादयः ॥ ७ ॥ मुमुहुर्मुहुरुत्थिता मुहुर्मुहुरालप्य मिथोऽतिदैन्यतः । क्व नु यामि कथं भवामि किं करवाणीत्यरुदंस्तमाममी ॥ ८ ॥ प्रविकीर्णशिरोरुहां स्फुरत्परिकम्पां करुणप्रलापिनीम् । स्रवदखुदृशं सभामिमामथ शोको रसवत्तयास्पृशत् ॥ ९ ॥ धृतराष्ट्रसभेयमाविला घरणिस्फालितमौलिजा सृजाः । करुणस्य विलासकारणं शुशुभे पल्लविनी वनीव सा ॥ १० ॥ विधिपर्यनुयोगहोक्तिहृत्तटघातादिकविक्रियोज्झिता । अयि विस्मृतरोदकारणा प्ररुरोदेव सभासु निर्भरम् ॥ ११ ॥
१. 'वृद्ध्यै' क. २. जन्मशब्दवदस्य वेश्मशब्दस्यापि भवेदकारान्तत्वम्. ३. 'सहसा ते क्षितिवल्लभादयः' ख. ४. 'विस्मित' क.
Aho ! Shrutgyanam

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522