Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 445
________________ ४१४ काव्यमाला। नृपतिनाकामिनीरुदिता तात्युपानमत । इति मङ्क्ष विचिन्त्य धर्मभूर्हरिसैनेयनिजानुजान्वितः । धृतराष्ट्रमुपेत्य तात ते सुतवैरी नमतीत्युपानमत् ॥ ३८ ॥ अथ कौरववीरकामिनीरुदिताकर्णनगद्गदस्वरः । नृपतिर्नतविष्णुसात्यकानुजनामानि पितुर्यवेदयत् ॥ ३९ ॥ तमथापरिरभ्य बुद्धिदृक्परिरब्धं बकशत्रुमाह्वयत् । बलवांस्तनयान्तकारिणं प्रहरिष्यन्भुजलीलयैव तम् ॥ ४० ॥ हरिणादित एव कारितस्तदभिप्रायविदायसोर्पितः । परिपीड्य चे वक्षसा पुमान्रभसागीमधिया विखण्डितः ॥ ४१ ॥ विनियुक्तसमग्रशक्तिना विधुरोऽसौ रुधिरं वमन्मुखात् । निपतन्भुवि मूर्छया रयादथ सूतेन धृतोश्वसत्क्रमात् ॥ ४२ ॥ अथ तद्दलनास्तमत्सरः प्रकटीभूतविवेकसंभ्रमः । हहहा किमघाति पाण्डवः स मयैवमित्यलोचनोऽरुदत् ॥ ४३ ॥ प्रणतोऽथ हरिस्तमभ्यधान्न स भीमः स महारि मा मुहः । छलितस्त्वमयःपुमर्पणादिह नागायुतशक्तिमान्मया ॥ ४४ ॥ इति वाक्श्रुतिहर्षितं हरिः कृतशौचं पुनराह धीदृशम् । अकृतेष्टवचाः स्वयं सुतानविषः कुप्यसि किं वृकोदरे ॥ ४५ ॥ अवधार्य निजापराधतः सुतवृन्दं हतमुर्वरावर । सुकृतज्ञ कृतं सुदुष्करं तदिदं नोऽनुमनुष्य सर्वथा ॥ ४६ ॥ इति वाचि जनार्दने जगौ धृतराष्ट्रः स्मयमानमानसः । सुतशोकभरेण धर्मतः प्रतपन्साध्वहमुद्धृतस्त्वया ॥ ४७ ॥ इतिगीरतिवत्सलोऽखिलानयमालिङ्गय विमत्सरस्ततः । विजयध्वमखण्डिताः परैरिति कल्याणमयीमुवाच गाम् ॥ १८ ॥ धृतराष्ट्रमतास्ततो गता लघु नन्तुं सुबलात्मजाममी । तपसस्तनयं तु सा शुचा परितप्ता परिशप्तुमैहत ॥ ४९ ।। तदवेत्य पराशरात्मभूषुधुनीस्पर्शशुचिटुंतागतः । सुबलस्य सुतां जगौ न गौः सति शापाय नृपस्य तन्यताम् ॥ १० ॥ १. 'तमथो' ख. २. 'विचक्षुषा' ख. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522