Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
ओपपातिकम् ॥६॥
सू० २
*KKRXXXXXXXXXXXXXXXXXXXXXXXXXX
शिल्पिभिः-कुम्भकारादिभिराकीर्णा अत एव जनप्रयोजनसंसिद्धेर्जनानां निवृतत्वेन सुखितत्वेन च निवृतसुखा च या सा तथा, वाचनान्तरे छत्तशब्दस्य स्थाने छेयशब्दोऽधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् (२४), 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटकं त्रिकोणं स्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्क-रथ्याचतुष्कमेलकं, चत्वरं-बहुरथ्यापातस्थानं, पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः, विविधवस्तूनि-अनेकविधद्रव्याणि, एभिः परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते-'सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु पणियावणवि विहवेसपरिमंडिया' तत्र चतुर्मुखं-चतुभरि देवकुलादि, महापथो राजमार्गः, पन्थाः-तदितरः, ततश्च शृङ्गाटकादिषु पणितापणेः विविधवेषश्च जनैर्विविघवेश्याभिर्वा परिमण्डिता या सा तथा (२५), 'सुरम्मा' अतिरमणीया (२६) 'नरवइपविइण्णमहिवइमहा नरपतिना-राज्ञा प्रविकीणों-गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गो यस्यां सा तथा, अथवा-नरपतिना प्रविकीर्णा-विक्षिप्ता निरस्ताऽन्येषां महीपतीनां प्रभा यस्यां सा तथा, अथवा-नरपतिभिः प्रविकीर्णा महीपतेः प्रभा यस्यां सा तथा (२७), 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा' अनेकवरतुरगैर्मत्तकुञ्जरैः रहपहकरत्ति-रथनिकरैः शिविकाभिः स्यन्दमानीभिराकीर्णा-व्याप्ता यानैयु ग्यैश्च या सा तथा, अथवा-अनेके वरतुरगादयो यस्यां आकीर्णानि च गुणवन्ति यानादीनि यस्यां सा तथा, तत्र शिबिका:-कूटाकारणाच्छादिता जम्पानविशेषाः, स्यन्दमानिकाः-पुरुषप्रमाणा जम्पानविशेषाः, यानानि-शकटादीनि, युग्यानि गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति (२८), 'विमलणवणलिणिसोभियजला' विमुकुलाभि:-विकसितकमलाभिनवाभिनलिनीभिः-पयिनीभिः शोभितानि जलानि यस्यां सा तथा । 'पंडरवरभवणसण्णिमहिया' पाण्डुरैः-सुधाधवलैः वरभवन:-प्रासादेः सम्यक् नितरां महितेव महिता-पूजिता या सा तथा। 'उत्ताणणयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानिकः अनिमिषितैयनैः-लोचनैः प्रेक्षणीया या सा तथा (३१), 'पासाइया' चित्तप्रसत्तिकारिणी । 'दरिसणिज्जा' या पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरूवा' मनोज्ञरूपा । 'पडिरूवा' द्रष्टारं २ प्रति रूपं यस्याः सा तथेति (३५) २॥ सू०१॥
तीसे णं चंपाए णयरीए पहिया उत्तरपुरस्थिमे दिसिभाए पुण्णभद्दे णामं चेहए होत्था १ । चिराईए पुव्वपुरिसपण्णत्ते

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 200