________________
प्रथम विमर्शः
"
न्त्रमन्त्ररक्षादीक्षाक्षुद्रेषु कर्मसु स्त्राने रिक्तादर्शाष्टम्यः शस्ता इति । " हीना मध्योत्तमा शुक्लेत्यादि " शुक्लपक्षे आद्यापञ्चतयी हीना, द्वितीया मध्या, तृतीया उत्तमा । कृष्णपक्षे तु व्यत्ययः, कथं ? आद्यापञ्चतयी उत्तमा द्वितीया मध्या, तृतीया हीनेति । तिथिरिति सर्वत्र विशेष्यं योज्यं । तिथीशाश्चैव रत्नमालोक्ताः
--
तिथिपाश्चतुर्मुख १ विधातृ २ विष्णवो ३,
यम ४ शीतदीधिति ५ विशाख ६ वज्रिणः ७ । वसु ८ नाग ९ धर्म १० शिव ११ तिग्मरश्मयो १२, मदनः १३ कलि १४ स्तदनुविश्व १५ इत्यपि ॥ १ ॥ तिथौ हि दर्शसंज्ञके पितॄनुशन्त्यधीश्वरान् त्रयोदशी तृतीययोः स्मृतस्तु चित्तपोऽपरैः ॥ २ ॥
66
वह्नि १ विरचो २ गिरिजा ३ गणेशः ४, फणी ५ विशाखो ६ दिनक ७ न्महेशः ८ । दुर्गा ९ को १० विश्व १९ हरि १२ स्मराश्च १३, शर्वः १४ शशी १५ चेति पुराणदृष्टाः ॥ ३ ॥
एषां देवानां प्रतिष्ठादौ च तत्ततिथीनामुपयोगः । एवमेव वक्ष्यमाणनक्षत्रकरणक्षणेशानामपीति रत्नमालाभाष्ये । जिनस्य तु प्रतिष्ठादौ सर्वेऽपि तिथिनक्षत्रकरणक्षणाः शुद्धत्वे सत्युपयोगिन एव तस्य सर्वदेवाधिदेवत्वात् ॥ अथ कुतिथीराह—
रिक्ता ४-९-१४ षष्ठ्यष्टमी द्वादश्यमावास्याः शुभे त्यजेत् । स्वीकुर्यान्नवमीं कापि न प्रवेशप्रवासयोः ॥ ४ ॥
व्याख्या - " शुभे इति ” सौम्ये कार्ये । उग्रकार्यं स्वशुभतिथ्यादिषु विशिष्य सिध्यति । "( त्यजेदिति " आसां सर्वासामपि पक्षच्छिद्रसंज्ञत्वात् ।
Aho! Shrutgyanam