________________
आरम्भ- - सिद्धिः
सम्मुखोऽयं हरेदायुः पृष्ठे स्याद्धननाशनः । वामदक्षिणयोः किन्तु वत्सो वाञ्छितदायकः ॥ २१ ॥ व्याख्या--सुगमः । अन्येऽर्कादिसर्वग्रहाणां वत्सवद् गृहाण्येवमाहुःपूर्व
१५०
१० १५ ३० १५
कन्या तुल वृश्चिक
उत्तर
१० १५ ३० १५ १० १ मिथुन कर्क सिंह,
पश्चिम कन्यातु लावृश्चिक
वत्सचार तथा वत्सनी
उत्तर
धन मकरकुंभ
0.8 88 ०६ ४४ ०४
पश्चिम
मेsaदुत्तरादौ दिशि विदिशि शिवो मासमेकं तथा द्वौ, संहत्या संस्थितो द्विभ्रमति भृशमहोरात्रमध्ये तु सृष्टया । अभ्यर्थे नाड़िके द्वे दिशि विदिशि घटीपञ्चके चैष तिष्ठन्, चन्द्रादेः प्रातिकूल्यं हरति किरति शं दक्षिणः पृष्ठगोऽसौ ||२||
रविचारचक्रम्
राहुचार चक्रम्
दक्षिण
पश्चिम मिथुन कर्क सिंह
स्थितिनुं चक्र
30
दक्षिण
१० १५ ३० १५ १० धन मकर कुंभ
दक्षिण
उत्तर
कन्या तुला वृश्चिक
Aho ! Shrutgyanam
धन मकर कुभ
पूर्व