Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२६८
आरम्भ-सिद्धिः
व्याख्या-जन्मनि यत्रेन्दुस्तद्राशीशो जन्मेशः । अभिषेकसमये यस्य ग्रहस्य दशाऽस्ति स दशेशः । जन्मलग्नपतिर्लग्नेशः । वैपुल्यं बहुदिनोदितत्वेन विशाल बिम्बस्वं सत्किरणस्वं च ॥
भूत्यै स्वस्वत्रिकोणो१ च२ गृह३ मित्रः४ गैर्ग्रहैः ।
अभिषेको न नीचारिक्षेत्रगास्तमितैः पुनः ॥ ७८ ॥ स्वस्वेति पदं त्रिकोणादिचतुष्केऽपि योज्यं । एतैरीदृशैरेवाभिषेकः श्रेष्ठः । यतः"सुहृत्रिकोणस्वगृहोच्चसंस्थाः, श्रियं च कीत्तिं च दिशन्ति खेटाः । अस्तङ्गताः शत्रुभनीचगा वा, भयाय शोकाय भवन्ति राज्ञाम् ॥ १॥" ग्रहैरिति सामान्योक्तेऽपि विशिष्य गुन्दुिशुऊर्जन्मदशालग्नेशदिनवारैश्च । यल्लल्लः " विशेषाजन्मलग्नेशदशेशदिनभर्तृषु ।
यस्मात्तस्मात् प्रयत्नेन सौस्थ्यमेषां प्रकल्पयेत् ॥ १ ॥ " ताराबले शशिबले शुद्धौ तिथिवारधिष्ण्ययोगानाम् । त्रिषडायस्थैः पापैः सौम्यैस्त्र्यायत्रिकोणकेन्द्रगतः ॥७९॥
र व्याख्या-तारेन्द्वोर्द्वयोरपि बलं राज्याभिषेकेऽवश्यं ग्राह्यं, तेन शुक्लकष्णपक्षापेक्षयोभयोर्बलमिति न व्याख्येयं । तिथेः शुद्धिर्दग्धरिक्तादित्यागात् । वारशुद्धिः सौम्यवारैः । धिष्ण्यशुद्धिः क्रूराऽऽक्रान्तादित्यागात् । योगशुद्धिर्दुष्टयोगोपयोगवर्जनात् । व्यायेति, उपलक्षणत्वाद्धनभवनेऽपि सौम्यग्रहैरेव सहिते । सामर्थ्याच्चेदमपि लभ्यते । अष्टमद्वादशगृहे शून्ये एव भव्ये, तत्रस्थानां शुभा. नामशुभानां च ग्रहाणामनिष्टदत्वात् ॥ जन्मदुिपचयभे स्थिरेऽथ शीर्षोदयेऽथवा भवने । सौम्यैर्विलोकितयुते न तु पापैर्भूपमभिषिञ्चेत् ।। ८० ॥
अभिषिच्यमानस्य पुंसो जन्मराशित उपचयभे लग्नस्थे सति, यद्वा स्थिरे लग्ने, अथवा शीर्षोंदयिनि । न तु पापैरिति, करग्रहैरदृष्टेऽयुते वेत्यर्थः ॥
यमार्कयोस्च्या ३ ऽऽय ११ गयोर्गुरौ तु, सुखा ४ म्बर १० स्थे नृपतिः स्थिरश्रीः। यद्वा त्रिकोणो ९-५ दयगे १ सुरेज्ये, शुक्रे नभः १० स्थे क्षितिजे रिपुस्थे ॥ ८१ ॥
Aho! Shrutgyanam

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320