Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
परिशिष्टे श्लोकानामकारायनुक्रमः ॥
२७९
-
श्रीआरम्भसिद्धिग्रन्थस्य श्लोकसूची ॥
- -:: परिशिष्ट अ::पृष्ठाङ्काः. श्लोकाः । पृष्ठाङ्काः श्लोकाः
३ ॐ नमः सकलारम्भसिद्धि० १४२ भायो दैान्ययोर्घात: ९० अर्कः स्वमन्दभौमेभ्यो। २७० इत्युक्तखेटबलशालिनि० १६८ अर्काकिंशशिनः सिध्यै. २६९ इति वक्तव्यता येयं० ६२ भाद्युच्चान्यजवृष.
१७२ इति सप्तरूपकाधैः सकलं. ९५ अक्कारयोजस्य गुरोः०
२२५ इन्दुकायुतं लग्नं. २१२ अर्केन्द्रो(कांशक.
२५० इष्टाद्भुक्तनवांशकैर्दश० ५५ अग्रतो नवमे राहो.. १५२ उत्सवमशनं स्नानं. १० अथ बलबाल बकौलव० १६३ उत्तरान्तश्चरो भानो:० ९८ अधोमुखानि पूर्वाः स्यु. २६ उत्तराषाढमन्त्यांहिं० अनुराधा ननीनूने०
१२२ उदयेऽथ नवांशे वा० ११९ अभ्यक्तस्नाताशिता.
५९ उद्यद्घोषवतीगदं० १२८ अभ्यङ्गमार्ककुजजीवसितेषु०
२०४ उद्वाहे मृगपैत्रः प्रतिष्ठा २६९ अभिषिक्तो बलीयोभि.
१०६ उडूनां योन्योऽश्वद्विप० २६७ अभिषिक्तो महीपालः. १०४ उपकुल्यानि भरणा० १५२ भवमन्य माननीयानि
४५ उपयोगास्वश्वि० १५५ भष्टमं स्वेन्दुलग्नाभ्यां० ६६ उपान्त्यं सर्वतोभद्र० २१८ अंशास्तु मिथुनः कन्या० १४. उल्लङ्ध्यः परिघोऽपि १८४ भाक्रन्दं विपुलं चैव० ९९ ऊर्ध्वास्यान्युत्तरा:० १५३ आकालिकीषु विद्युद्ग० ९९ स्वाद्यधुचतुष्टयवर्जी० १४१ भाग्नश्यादि विदिक
४९ एकागल: कुयोगेषु० ११६ भाघाटनं प्राथमल्लिक २३४ एभ्यः श्रीवरसपूर्वा..
भाषाम्बूपचये लग्नात्. ९६ एलाशिलापन कय० । १२६ भादित्यपुष्याहिर्बुध्न० १८० ऐन्यादिदिक्षु मातङ्ग. ४५ भानन्दः कालदण्डश्र० १५५ कर्कवृश्चिकमीनाना० २३४ भानन्दजीवनन्दनजीमूत. ११६ कर्णवेधोऽह्नि सौम्यस्य. ९२ आयव्ययाटगोऽर्का०
२१ कण्टकोऽपि दिनाष्टांशे०
Aho! Shrutgyanam

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320