Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 315
________________ सुयोगादियन्त्रं पश्यतु पृ. ६५ ११ यांगाः | अमृत सिद्धि | उत्पात प्रवा) मृत्यु -मरण योगः योगः १ सयोगः १ वारा: रवि चन्द्र मंगल बुध गुरु शुक्र शोन यमघंयोग: वज्रमु योगा 'सूर्यादेर्जन्मभैः भरणा ३ चित्रा मघा विशाखा अर्दा मूल कृत्तिका रोहिणी हस्त २ शुक्र शनि वाराः रवि चन्द्र मंगल हस्त मगशिर अश्विनी अनुगंधा पुष्य रेवती पुष्य रोहिणी उ. फा. शत्रुयोगः भरणी पुष्य बुध गुरु विशाखा पूर्वाषाढा धनिष्ठा रेवती रोहिणी उत्तराषाढा धनिष्ठा उत्तराफा० ज्येष्ठा रेवती शुक्र शनि अनुराधा उ. पाढा शतभि० अश्विनी मृगशिर आले. हम्त उत्तराषाढा आर्द्रा विशाखा ५-१०-११-१५ १-६-११-१३ ४-८-५-१४ काणयागः व्याधियोग १ रोहिणी शतभिषा चरयोग: कक अस्थिरयोगः क्रकचयोगः तिथि १२ उत्तराषाढा आर्द्रा विशाखा रेवती मघा ७ शतभिषा मूल ६ 1 एताः संज्ञाः पूर्ण भद्रमतेन । २ आषाढा द्वयमत्रेति पाकश्रीकृत । ३ अस्य स्थानेऽश्वितीति लोकश्रियाम् । स्थिरकार्येषु चर ( अस्थिर ) योगो वर्ज्यः । प्रतिकार्येषु शत्रुयोगः वर्जनीयः ॥ ज्येष्ठा अभि० १२-१३ १११ पू. भाद्र ० भरणी आर्द्रा मघा चित्रा ८-१३-१४ २-४-७-१२ ४-९-१४ ५-१०-१५ Aho ! Shrutgyanam 19 १० सिद्धियोग: ९ ८ वारा: वारभयोः द्विक-सुयोगाः । रवि अश्विनी - रोहिणी - मृगशिर- पुनर्वसु पुष्य - उत्तरा ३ - धनि-रेवती. सेम | रोहिणी - उत्तराफाल्गुनी - हस्त अनुराधा - शतभिषक्. मंगल कृत्तिका - मृगशिर पुष्य-अश्लेषा उत्तराफाल्गुनी-मूल-रेवती. बुध रोहिणी - मृगशिर- पुष्य-उत्तराफाल्गुनी- हस्त-उ - ज्येष्टा पूर्वाषाढा श्रवण. अश्विनी अलंबा पूर्वाफाल्गुनी पूर्वाषाढा पूर्व भाद्रपद - स्वाति धनिष्ठा - रेवती. अश्विनी - मृगशिर- पुनर्वसु-हस्त- अनुराधा - पूर्वाषाढा-उत्तराषाढा. अश्विनी - पुष्य- मघा अनुराधा श्रवण- धनिष्ठा. गुरु मूल श्रवण उ. भाद्र ० कृतिका पुनर्वसु पू. फा० स्वाति संवर्तकयोगः तिथि ७ ० ० वारतिथ्योः सुयोगाः । वारति० सामा० | वारभयोः सामा०यो० १-८--९ ६-११-१४ शतभिषक् २ - ९, अश्विनी, आर्द्रा, धनिष्ठा ३-६-८-१३ मघा. २-७-१२ अश्लेषा शतभिषक्, हस्त, अभिजित् मृग-पू फा. शत- उषा. १-३ २ 199 ज्येष्ठा

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320