Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 303
________________ पञ्चम विमर्शः प्राप्तः सोऽयमचिन्तितामपि यदा ग्रन्थस्य रीतिं तदा, चित्तेऽचिन्ति मया धिया निपुणया सम्यग्विचार्याऽऽयतिम् । निःशूकैर्यतिभिस्तथा गृहिभिरप्यादास्यतेऽसौ यदा, सावधप्रथितेताधिकरणं सम्पत्स्य तेऽलं तदा ॥ ४ ॥ तेनैतस्य जलावमजनविधिग्रन्थस्य निर्माप्यते, नोत्सर्प त्यधिकाधिकाधिकरणस्फातियथाऽस्मादिति । तत्कर्तु तु न शक्यते स्म विविधग्रन्थोच्छवृत्या हुता, गच्छेऽत्र स्थितिमावहन्तु कथमप्येते विशेषा इति ॥ ५॥ एतमादभिसन्धितः परिहताम्भोमजनः सजनाः, सोऽयं ग्रन्थ उपागमत् करतले युष्माकमायुष्मताम् । सत्याप्योऽथ तथा कथश्चन यथाऽऽरम्भप्रथाकारणं, धाणामपि कर्मणां प्रणयने जात्वेष नो जायते ।.६॥ यथा हि । खड्गः खण्डनहेतवे खलजनस्याऽऽदीयते धीयते, नो सम्यग्यदि सोऽपि सौवधनिकोच्छेदाय तज्जायते । वेतालोऽपि विधेयतामपि गतो यत्रापि तत्रापि चेत् ,. संयोज्येत यथा तथा ननु तदा स्वं साधकं बाधते ॥ ७ ॥ एवं ज्योतिषशास्त्रमेतदखिलं सावधसज्जात्मनां, __ चैत्यादेरपि चेन्मुहूर्त कथने व्यापार्यते साधुभिः । तत्तेषामनवद्यभाषणमयं याति व्रतं सर्वथा, लिप्यन्तेऽपि च पातकेन महता ते शास्त्रका समम् ॥ ८॥ नन्वेवं यदि जैनचैत्यरचनाश्रीतीर्थयात्रादिनः, पुण्यस्यापि मुहूर्तमात्रमृषिभिर्नोदेयमित्युच्यते । तत्पुण्योपचयः कथं नु भविता गाईस्थ्यभाजां नृणां, नानाग्रामनिवासेनामथ यतेः स्यात्पुण्यलाभः कथम् ? ॥९॥ अत्रोच्यते Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320