Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 311
________________ परिशिष्टे उपयुक्तग्रन्थानां सूचि ॥ श्लोकाः पृष्ठाङ्काः २०३ सादिमं ग्रहणस्याह : ० १६७ सितेज्याविन्दुरार्किक० २३ सिध्धच्छाया क्रमाद० ४८ सिद्धः साध्यः शुभः० ४८ सिद्धियोगः कुयोगश्च ० १७० सिध्यै धीधर्म केन्द्रेषु० १५५ सिध्ध्ये सौम्येशलग्नानि ० ५८ १०० सिंहस्तु मघाः पूर्वा० सीमन्तः स्यान्नृवारेषु० १२४ सुरनरदनुज- पलादाः ० १२४ सुलभं स्वं भवेन्न्यस्तं ० १६० सुहृद्दशापतेः सद्यः० ६५ सुहृन्मन्दिरपाताल० १९० सूत्रस्य सिद्धिर्वनाथ ० ३२ सोमे सिध्ध्यै मृगब्राह्म ० २३८ सौम्यवाक्पति शुक्राणां ० ७६ २०६ सौम्यैग्बलिनो दृष्टा स्त्रियः प्रियत्वमुद्राहे० स्थापने स्युर्विधौ युक्ते ० ३६ स्थिरयोगः शुभो रोगो. २२३ पृष्ठाङ्काः श्लोकाः १२८ स्नानमुल्लाघनस्येष्टं० २४८ ७९ १०५ ६६ १४२ ७९ २६७ ६९ स्फुटोऽथ भानुर्गतनाडि० स्याद्गोचरेणात्र शुभोsपि० स्याज्जातकर्म चरलघु० स्यातां तृतीये दुश्चिक्य ० यद्योगिनी शकुबेर ० स्यान्मङ्गलस्य सहज० स्युर्दीक्षास्थापनादीनि ० स्युर्द्वादशांशाः स्वगृहा० स्वाssदिखाssय सुखधी ० ६२ स्वोच्चतः सप्तमं नीचं० ९१ १५९ हन्ति योधाssय कर्म्मा० १२९ हलकं मुक्ता० १७ ६७ १२९ २४ ३८ हानिवृध्ध्यादिकं सर्व० होनमध्योच्चवलता० ८४ हलस्य वाहनारम्भं० हस्तः पुषठैर्वणै० २८५ होरा: पुनरकर्कसितज्ञचन्द्र० होग रायमोज ० १४६ हंसेन्तरा विशति ० २०५ दीक्षायां त्वाश्विनादित्य० । समग्रम् - ४१३ " -:: परिशिष्ट ब :: वार्त्तिके उपयुक्त ग्रन्थानां ग्रन्थकृतां वा सूचि । ( बुकाकारानुसारेण पृष्ठं पङ्क्तिश्च ) --- अङ्गिरसः - पृष्ठं २०३ पङ्क्तिः १६ | आगमस्य० २०६-२४ । आवश्यक बृहद्वृत्ति-टिप्पनकस्य 30-6 | आम्नायस्य० ५६-६ । १२२१ । ८२-२४ । १३६- १४ । १८२-२० । | आध्यात्मिक ग्रन्थस्य० १४१-२३ । करणकुतूहलस्य०२१४-१०-२७ । २४५-४ । कल्पाख्यच्छेदग्रन्थस्य० १२४-११ । काठगृह्यस्य० १९८- २१ | कालनिर्णयग्रन्थस्य० Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320