Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२८४
आरम्भ-सिद्धिः
श्लोकाः
पृष्ठाङ्काः २०६ वर्णकाद्यं विवाहे०
७४
वर्णानां जीवसितौ ०
वर्णशो दुर्बलः कुर्या० वत्सः प्राच्यादिषूदेति०
वह्नेः परिग्रहं प्राहुः० वाचस्पतेः स्वतनयास्त १५ वारादिरुदयादूर्ध्व ०
८०
१९१
१४९
१२१
१२३
वासः प्राप्तं विवाहादो० १८१ वास्तु नव्यं विभूत्यायुः०
१९२
११९ विद्यां सुराध्यापक राजपुत्र० विधाय वामतः सूर्ये० १२१ विधु-गुरुशुकैः साक्र्के० १५६ विमुक्ताक्रान्तभोग्यानि० २२२ विवाहदीक्षयोर्लग्ने० २३० विवाहे off त्रिरिपु० ૨૨૦ विवाहे नाऽऽग्रहः कोऽपिo २३० विवाहे नाष्टमाः श्रेष्ठाः ० ५३. विवाहे पूर्ववत्पञ्च २४४ विवाहेषु द्वयोर्माचा १०० विषकौमारजन्मस्या० विष्कम्भः प्रीतिरायुष्मान्० वेध ऊर्ध्वतिरः सप्त० ७९ वेधस्त्रिषड्गगनलाभ० २१२ वेधेनै कालोस्पात
४८
५२
२४
darकाकी मृगशिर० वैशाखे श्रावणे मार्गे० व्यतिपात वैधृताख्यौ ० २१९ व्रताय राशयो द्वयङ्गाः०
१८७
४९
२३३ शङ्खः शुभग्रहैर्बन्धु० २२७ शनिस्त्रिकोणकेन्द्रस्थो० ९२ शनिः स्वात्यायपुत्रारि० नौ ब्राह्म श्रुति द्वन्द्वा०
३४
पृष्ठाङ्काः श्लोकाः १५९ शन्यर्केन्दुकुजाँ०
१२०
शाखाधिपे बलोपेते०
२६५ शीतद्युतिं षष्ठमधाष्टमं च०
१६९
૧૪૭
शुक्रज्ञाक्कश्चि लग्नस्व ० शुक्रस्तु यत्रोदयतिo
३४
९२ शुक्रो लग्नादासुत०
शुक्रे पौष्णाश्विनाषाढा०
૭૨
१४१
२५३ शेषादथ खगुणगुणाद० ११९ श्मश्रुकर्म नरेन्द्राणांο
शुक्रं व्यायाम्बुगं पश्यन् शूलं सोमे शनौ च०
१६९
२४६
१३७
८०
श्रेयान्
गौचरdisशुमा०
१०९
श्रेयो मैत्र्यात् परे स्वाहुः
१०६
श्वणं हरीभमहिबञ्ज०
११९ षट्कृत्तिकोऽष्ट वैर 2 ૬૧
षड् निशाब लिनोऽजोक्ष०. ७१ षड्वर्गेष्टादश नवषडо गां व्यादिषु वर्णेषु० सकलेष्वपि कार्येषु०
૭૧
૧૮૨
श्रिये विधुः सुखेऽस्ते तु
श्रीमद् गौर्जरपत्तने
९४
१३९
श्रुतौ तद्हरन्येद्युर्ध०
२५२ सङ्क्रान्तिराशेत ना २४७ सङ्क्रान्त्यन्तरनाडिका अथo २६५ सन्ध्यालग्नमपि श्रेयो०
१३९
सप्त सप्त गमने वसु १२६ सर्पदष्टः सुपर्णेन
२६७
सबलत्वे जन्मदशा०
१५० सम्मुखोऽयं हरेदायुः० समाधिकव्ययं कर्तुः ०
१८९
सर्वत्रेन्दुः कुजः सङ्ख्ये
सर्वदिग्द्वारकौ पुष्य ०
Aho ! Shrutgyanam

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320