Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 292
________________ आरम्भ-सिद्धिः " सार्क शनौ चिरविचित्र शिखण्डिनौ, तत्केवलं कुलिकयामदलोपलम्भात् । " अत्र सार्कमिति शनौ सूर्ये सति गोधूलिकं कार्यं पश्चात् कुलिकभवनात् । गुरौ तु सूर्यास्तादनु कार्य, प्रथममर्धयामसद्भावादिति । खगा ग्रहाः । विनाsपीत्युक्तेऽपि च किल क्रान्तिसाम्यादयो बृहद्दोषास्त्याज्या एव । यदुक्तं व्यवहारप्रकाशे 66 २६६ " इति । क्रूरैर्युतं नक्षत्रं व्यतिपातं वैधृतिं च सङ्क्रान्तिम् । क्षीण चन्द्र ग्रहणभशनि गुरु दिनक्रान्ति साम्यानि ॥ १ ॥ दम्पत्योरटमभं लग्नात् षष्ठाष्टमं च शीतांशुम् । रविजीवयोरशुद्धिं विवर्ज्य गोधूलिकं शुभदम् ॥ २ ॥ गोधूलिक परिणयने येषां केन्द्रोपगः शुभो न मृतौ ॥ ३ ॥ प्राग्रह रमिति दोषान्तरैरजय्यत्वात् प्रधानं । यत्सारङ्गः" जामित्रं न विचिन्तयेद्ग्रहयुतं लग्नाच्छशाङ्कात्तथा, नो वेधं न कुवासरं न च गतं नागामि भं पाप्मभिः । नो होरां न नवांशकं न च खगान्मूर्त्यादिभावस्थितान्, हित्वा चन्द्रमसं षडष्टमगतं गोधूलिकं शस्यते ॥ १ ॥ 39 अत्र यद्यपि षष्ठाष्टमेन्दुत्याग एवापेक्ष्यते, न त्वन्यत् किमपीत्युक्तं तथापीदं ज्ञेयं - गोधूलिकलग्नेऽपि वैवाहिकमेव भं, तच्छुद्धिर्वर्षमासपक्षदिनशुद्धयश्चावश्यं गवेष्यन्त एवेति । अत्राह परः- यदि दोषान्तराजयत्वाद्गोधूलिकस्य प्राधान्यं तदा पूर्वोक्तलग्नादिफलानामप्राधान्यापातः, सत्यं, अनुल्लङ्घ्य ( धित) कुल देशधर्मानुसारात्तेषां क्वचिदप्राधान्यापातोऽपि नानिष्टः । यदुक्तं " न शास्त्रदृष्ट्या विदुषां कदाचिदुल्लङ्घनीयाः कुलदेशधर्माः । देशे गतोऽप्येकविलोचनानां निमील्य नेत्रं निवसे मनीषी ॥ १ ॥ " एवं यथोक्तकुलदेशेषु गोधूलिकस्यैव प्राधान्यं न तु लग्नादिफलानामिति न कश्चिद्दोषः । अपि च न केवलं गोधूलिकविषया एव ग्रहगोचरादिविषया अपि कुलदेशधर्माः सन्ति । तथाहि - विवाहे नागराणां षडष्टमकाद्यगणन भार्गवेषु भाद्रपदसितदशम्यामेव विवाहः । एते कुलधर्माः । देशधर्मा यथागौडदेशीयाः सूर्यं गोचरेण श्रेष्ठमपेक्षन्ते, गुरुं त्वष्टकवर्गेण । दाक्षिणात्या गुरुं गोचरेण श्रेष्टमिच्छन्ति, सूर्य स्वष्टकवर्गेण । लाटदेशीया रविगुर्वोरष्टकवर्ग गोचरं चेच्छन्ति । मालवीयानां गोचरो न प्रमाणं, किन्त्वष्टकवर्ग एव प्रमाणं । शेषेषु देशेषु गोचरोऽष्टकवर्गश्च प्रमाणम् ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320