Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
पञ्चम विमर्श:
"
नक्षत्रस्य मुहूर्त्तस्य तिथेश्च करणस्य च । चतुर्णामपि चैतेषां शकुनो दण्डनायकः ॥ १ ॥ अन्नाङ्गस्फुरणमनःप्रसस्यादिनिमित्तमपि लक्ष्यं । एभिः शकुनादिभिः शुभैर्लअशुद्धौ निर्णीतायां तलनाssदरणे कार्यकर्तुर्जयः स्यात् । लल्लोप्याह - " अपि सर्वगुणोपेतं न ग्राह्यं शकुनं विना ।
"
लग्नं यस्मान्निमित्तानां शकुनो दण्डनायकः ॥ १ ॥ शशिनः प्रवाहे इति, अध्यात्मशास्त्रे किल वामदक्षिणनासे चन्द्रसूर्यसंज्ञे । ततश्च
66
66
66
२७१
46
सार्धघटीद्वयं नाडिरेकै कार्कोदयाद्वहेत् ।
अरघट्टघटी भ्रान्तिन्यायान्नाड्योः ः पुनः पुनः ॥ १ ॥ शतानि तत्र जायन्ते निःश्वासोच्छ्वासयोर्नव । खखषट्कुकरैः २१६०० सङ्ख्याऽहोरात्रे सकले पुनः ॥ २ ॥ षट्त्रिंशद्गुरुवणांनां या वेला भणने भवेत् ।
सा वेला मरुतो नाड्या नाड्यां सञ्चरतो लगेत् ॥
३ ॥ " तत्र वामनासायां प्रविशत्पवनापूर्णायां सर्वं शुभकार्य कार्य । यदुक्तं - " लाभे दानेऽध्ययने गुरुदेवाभ्यर्चने विषविनाशे ।
पुरमन्दिरप्रवेशे गमाssगमादौ शुभा वामाः ॥ १ ॥ पूजादग्यार्जनोद्वाहे दुर्गाद्विसरिदाक्रमे । गमागमे जीविते च गृहक्षेत्रादिसङ्ग्रहे ॥ १ ॥ ऋये विक्रयणे दृष्टौ सेवायां विद्विषो जये । विद्यापट्टाभिषेकादौ शुभेऽर्थे च शुभः शशी ॥ २ ॥ भूमिजलतत्वगताविति । उक्तं हि—
""
"वायोर्वहनेरपां पृथ्या व्योम्नस्तत्त्वं वहेत् क्रमात् । वहन्त्योरुभयोर्नाड्योर्ज्ञातव्योऽयं क्रमः सदा ॥१॥" एषां प्रवाहा एवं -
" तथा
ऊर्ध्वं वह्निरधस्तोयं तिरचीनः समीरणः ।
" प्रमाणं तु
पृथ्वी मध्यपुटे व्योम सर्वगं वहते पुनः ॥ १ ॥ +6 पृथ्व्याः पलानि पञ्चाश ५० चत्वारिंश ४० तथाऽम्भसः । अग्नेस्त्रिंश ३० तथा वायोविंशति २० नभसो दश १० ॥ १ ॥” एवं सार्धशनं १५० पलान्येकैकनाडीप्रमाणं । एवं च वामनाढ्यामपि यदा पृथ्वीजलतत्वे स्यातां तदा शुभकार्य कार्यं, न तु वह्निवायुव्योमतस्वेषु । यतः -
Aho ! Shrutgyanam

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320