Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२७२
आरम्भ-सिद्धिः
-
" तत्त्वाभ्यां भूजलाभ्यां स्याच्छान्ते कार्य फलोन्नतिः । दीप्तास्थिरादिके कृत्ये तेजोवाय्वम्बरैः शुभम् ॥ १ ॥ पृथ्व्यशेजोमरुद्वयोमतत्त्वानां चिह्नमुच्यते । आद्ये स्थैर्य स्वचित्तस्य शैत्यकामक्षयौ परे ॥ २ ॥ तृतीये कोपसन्तापौ तुर्ये चञ्चलता पुनः ।। पश्चमे शून्यतैव स्यादथवा धर्मवासना ॥ ३॥ " तथाश्रुत्योरगुष्ठको मध्यागुल्यौ नासापुटद्वये । सृक्कणोः प्रान्त्यकोपान्त्यागुली शेषे दृगन्तयोः ॥ १ ॥ न्यस्यान्तस्तु पृथिव्यादितत्त्वज्ञानं भवेत् क्रमात् । पीत१ श्वेता२ रुण३ श्यामै४ बिन्दुभिनिरुपाधि खम्५ ॥ २ ॥ पोतः कार्यस्य संसिद्धिं बिन्दुः श्वेतः सुखं पुनः । भयं सन्ध्यारुणो ब्रूते हानि भृङ्गसमद्युतिः ॥ ३ ॥ जीवितव्ये जये लाभे सस्योत्पत्तौ च कर्षणे । पुत्रार्थे युद्धप्रश्ने च गमनागमने तथा ॥ ४ ॥ पृथ्व्यप्तवे शुभे स्यातां वह्निवातौ च नो शुभौ । अर्थसिद्धिः स्थिरोग्यां तु शीघ्रमम्भसि निर्दिशेत् ॥५॥" अपि च" षोडशाङ्गुलिका पृथ्वी १ जलं तु द्वादशागुलम् २ । तेजश्चाष्टाङ्गुलं ३ वायुश्चतुरगुलको मतः ४ ॥ १ ॥
नैकमप्यङगुलं व्योम ५ वहतीत विनिर्णयः।" ___ अन्न षोडशाङ्गुलिकेति, यदा वायुर्वहन् षोडशाङ्गुलमाकाशं व्याप्नोति तदा पृथ्वीतत्वमित्यादि ज्ञेयं । यद्वा वाक्यमिदमन्यथा व्याख्यायते, तथाहिदोषमुक्त लग्ने भूमिजलतत्वगताविति सम्बन्धनीयं । भावश्चायं-शुद्धलग्नेऽपि यदा भूजलतत्त्वे स्यातां तदा शुभ कार्य कार्य, न स्वग्निवायुव्योमतत्त्वेषु । यदुक्तं"पृथ्वी राज्यं १ जलं वित्तं २ वह्निहानि ३ समीरणः । उद्वेगं ४ गगनं दत्ते पञ्चतां ५ सर्वलग्नतः ॥१॥" तदुस्पादप्रकारश्चायं“त्रिंशांशं पञ्चधा हन्याशा १०८ षड् ६ युगा ४ श्वि २ भिः । भू १ जला २ ग्न्य ३ निल ४ व्योम्नां ५ समझे जायते मितिः ॥१॥ द्वय२ ब्ध्य ४ ङ्ग ६ वसु ८ दशभि १० स्तद्वत्रिशांशकाहतिः । खा १ निला २ ग्नि ३ जले ४ लाना५ मोजराशौ मितिः स्मृता ॥२॥"
अनयोरर्थ:-लमानां पलरूपाणां त्रिंशांशं त्रिंशो भागः । यथा मेषलमस्य पञ्चविंशत्यधिकद्विशती २२५ पलमानस्य त्रिंशांशः पलसप्तकत्रिंशद
Aho! Shrutgyanam

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320