Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
पञ्चम विमर्शः
२७३
क्षररूपः ७-३० । इमं पञ्चवारान्न्यस्य विषमराशौ द्वयन्ध्यादिभिर्गुणयेत् क्रमामादितत्त्वानां मानमेति । समराशौ तु दशाष्टादिभिर्गुणयेत क्रमात् पृथ्व्यादितवानां मानं स्यात् । यद्वा यस्य लग्नस्य यत्पलमानं तस्य पञ्चदशभिर्भागे यलभ्यते तत्क्रमादेकद्वित्रिचतुष्पञ्चभिर्गुणितमोजराशौ व्योमादितत्त्वानां मानं स्यात् । समराशौ तु पञ्चचतुस्त्रिद्वयैकगुणितं क्रमात् पृथ्व्यादितश्वानां मानं स्यात् । एवं च यज्जायते तस्य स्थापनाव्यक्तिरेवम्
मेषमान पल २२५ वृषमान पल २५६ त्रिंशोऽंशः पल ७ अक्षर३० त्रिंशोऽशः पल ८ अक्षर ३२ व्योमंतरवं पल १५ पृथ्वीत० वटी १पल२५भ२० अप्तत्त्वं घटी १-८-१६ तेजस्तत्त्वं पल ५१-१२
पवनतत्रं पल ३० तेजस्तत्त्वं पच ४५ जलतत्वं घटी १
वायु पल ३४-८
पृथ्वीतत्त्वं घटी १ पल१५ व्योम पल १७-४
कर्कमान पल ३४१ त्रिंशोऽशः पल ११ अक्षर२२ पृथ्वी घटी १-५३-४० अप् घटी १-३०-५६ तेज घटी १-८-१२
पवन पल ४५-२८ गगन पल २२-४४
तुला मान पल ३३१ त्रिंशोऽशः पल ११-२
गगन पल २२-४ पवन पल ४४-८ तेज घटी १-६-१२ अप् घटी १-२८-१६ पृथ्वी घटी १५०-२० मकर मान पल ३०५ त्रिंशोऽशः पल १०-१० पृथ्वी घटी १ - ४१-४० अप् घटी १-२१-२० तेज घटी १-१
पवन पल ४०-४० गगन पल २०-२०
सिंहमान पल ३४२
कन्या मान पल ३३० त्रिंशोऽशः पल ११ अक्षर २४ | त्रिंशोऽशः पल ११-२
गगन पल २२-४८ पवन पल ४५-३६ तेज घटी १-८-२४ अप् घटी १-३१-१२ पृथ्वी घटी १-५४ वृश्विकमान पल ३४२ त्रिंशोऽशः पल ११-२४ पृथ्वी घटी १-५४ अप घटी १-३१-१२ तेज घटी १-८-२४ पवन पल ४५-३६ गगन पल २२-४८ कुम्भ मान पल २५६ त्रिंशोऽशः पल ८-३२ गगन पळ १७-४ पवन पल ३४-८ तेज पल ५१-५२ अप घटी १-८-१६ | पृथ्वी घटी १ - २५-१०
मिथुन मान पल ३०५ त्रिंशोऽशः पल १०अ १० व्योम पल २०-२० पवन पल ४०-४० तेज घटी १-१ अप् घटी १-२१-४० पृथ्वी घटी १-४१-४०
Aho! Shrutgyanam
पृथ्वी घटी १-५०-२० अप् घटी १-२८-१६ | तेज, घटी १-६ - १२
पवन पल ४४-८ गगन पल २२-४
धनुर्मान पल ३४१ त्रिंशोऽशः पल ९१-२२
गगन पल २२-१४ पवन पल ४५-२८ तेज घटी १-८-१२ अप् घटी १-३०-५६ पृथ्वी घटी १-५३-४० मीन मान पल २२५ त्रिंशोऽशः पल ७-३० पृथ्वी घटी १-१५ अप् घटी १ तेज पल ४५
पवन पल ३०
गगन पल १५
एवं लग्ने लग्ने पञ्च तत्वानि क्रमोत्क्रमेण स्युः । विशेषस्तु भूजलतत्त्वाङ्कितान्यपि पलानि यदि षड्वर्गशुद्धानि पञ्चवर्गशुद्धानि वा स्युस्तदाऽत्यन्तं शुभानि ।

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320