Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 295
________________ रवि चन्द्र मंगल ३-६-११ व्याख्या - यमः शनिः ॥ अभिषिक्तो बलीयोभिर्ग्रहैः केन्द्र त्रिकोणगैः । क्रूरः पापैः शुभैः सौम्यो मिश्रः साधारणो भवेत् ॥ ८२ ॥ व्याख्या - यदि केन्द्रत्रिकोणगा बलिनो ग्रहाः सर्वे क्रूरास्तदा नृपः क्रूरः स्याद् | सर्वे शुभाश्चेत्तदा सौम्यः । यदि मिश्राः कोऽर्थः ? केचित् क्रूराः केचिच्च सौम्या इति, तदा साधारणो नातिक्रूरो नातिसौम्यश्च । अपि च "बुधगुरुशुकैः साकैः" इति, यः श्लोक उपनयाधिकारे प्रोक्तः सोऽत्रापि योज्यः ॥ अभिषेके बृहद्दोषमाह - चन्द्रे सौम्येsपि वाऽन्यस्मिन् रिपु ६ रन्ध्र ८ स्थिते ग्रहैः । क्रूरैर्विलोकिते मृत्युरभिषिक्तस्य निश्चितः ॥ ८३ ॥ " विलोकिते इति पुष्टदृष्ट्या | अभिषेके तन्वादिषु पापग्रहस्थितेः फलमाहरोगी तनु १ स्थैरधनो घना २ न्त्य १२ गै दुःखी च पापैर्नृपतिस्त्रिकोण ५-९ गैः । पदच्युतोsस्ता ७ म्बु ४ गतैर्मृति ८ स्थितैरल्पायुराकाश १० गतैस्त्वकर्मकृत् ॥ ८४ ॥ उत्तम ३-११ पञ्चम विमर्शः १-२-३-४-५-७-९-१०-११ ६-८-१२ बुध गुरु शुक्र शनि ३-११ राहु ३-६-११ मध्यम १-२-४-५-६-७-८-५९-१०-१२ १-२-३-४-५-७-९-१०-११ ६-८-१२ १-२-३-४-५-७-९-१०-११ ६-८-१२ १-२-३-४५-७-९-१०-११ ६-८-१२ २६९ १-१-४-५-७-८-९-१०-१२ १-२-४-५-६-७-८-९-१०-१२ १-२-४-५-७-८-९-१०-१२ व्याख्या अकर्मकृदिति अकिञ्चित्करो निरुद्यम इत्यर्थः ॥ इति वक्तव्यता येयं भूपालस्याभिषेचने । आचार्यस्याभिषेकेऽपि मा सर्वाप्यनुवर्तते ॥ ८५ ॥ - अपिशब्दादन्यत्रापि पदस्थापने । तदेवं राज्याभिषेकसूरिपदादौ कुण्डलिकेयं सिद्धा । तथाहि- विशेषस्तु - " राजयोगाः खयोगाश्च चन्द्रयोगास्तथायुषः । सर्वेऽप्यत्र विकल्प्याः स्युर्वास्तुलग्नगुणाश्च ये ॥ १ ॥ व्याख्या- " Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320