Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 293
________________ पञ्चम विमर्शः २६७ - - - अथ पूर्वोक्तच्छायालग्नसमानबलं ध्रुवलग्नमाहस्युर्दीक्षास्थापनादीनि ध्रुवचक्रे तिरःस्थिते । ऊर्चे खातध्वजोच्छायप्रायाणि प्रायशः श्रिये ॥ ७५ ॥ व्याख्या- स्थापना प्रतिष्ठा, आदिशब्दादन्यदपि स्थिरकर्म । तिर इति तिर्यक । ऊर्ध्व इति ऊर्ध्वस्थिते ध्रुवस्य परितः स्थितं श्रङ्खलकं झप्रदक्षिणक भ्राम्यदहोरात्रे द्विस्तिर्यक स्यात् द्विशोछ । ततश्च. तिर्यगृर्ध्व स्थिते चक्रे तत्प्रान्तगततारके । समसूत्रे यदा स्यातां ध्रुवलग्नं भवेत्तदा ॥ १ ॥" तत्समयश्चातिसूक्ष्मग्राहिण्या स्वदृशा ध्रुवभ्रमयन्त्रेण वा निर्णेयः । स्थूरवृत्त्या त्वेवं पूर्वाचा निर्णीतोऽस्ति । तथाहि" उदए महाधणिठ्ठाण उड्ढं अणुराहकित्ति धुअ तिरिओ" त्ति । परमुदयमानत्वं भस्य तथा स्पष्टं दृग्गोचरीकर्तुं न पार्यते, तेन शिरःस्थनक्षत्रापेक्षया ध्रुवलग्नस्वरूपं कथ्यते, तथाहि-अश्लेषायां श्रवणे च मस्तकादुत्तरति सति ध्रुवस्तिरश्चीनः स्यात् । भरण्यां विशाखायाञ्च मस्तकादुत्तरन्त्यां ध्रुव ऊर्ध्वः स्यादिति, तथा" स्यादुर्बो मृगकर्के तु समस्तिर्यक् तुलाजयोः । यथा तथा तु शेषेषु लग्नेषु स्थाध्ध्रुवं ध्रुवः ॥ १ ॥" तद्वेला च तादात्विकोदयलग्ननवांशमात्रीत्येके । तस्यापि मध्यमत्रिभागमात्रीति स्वन्ये । रात्रिजमेव तिर्यगूर्ववं ध्रुवलग्नमुच्यते, न तु दिनजं, रविकरलुप्तत्वात् । प्रायाणीति, प्रायशब्दाद्यात्रादिग्रहणम् । यदुक्तम्• पृष्ठतो वा रविं कृत्वा गच्छेद्दक्षिणगं तथा । उत्तानपादपुत्रस्य शेखरे चोर्ध्वसंस्थिते ॥ १॥" अनोत्तानपादपुत्रो ध्रुवः । हर्षप्रकाशेऽपि ध्रुवलग्नमूचे, तथाहि" जइ पुण तुरिअं कजं हविज लग्गं न लब्भए सुद्धं । ता छायाधुवलग्गं गहिअव्वं सयलकजेसु ॥१॥" अत्र राजाद्यभिषेकमाहअभिषिक्तो महीपालः श्रुतिज्येष्ठालघुध्रुवैः। मृगानुराधापोष्णश्च चिरं शास्ति वसुन्धराम् ।। ७६ ।। व्याख्या-एवमभिषेकभानि त्रयोदश ॥ सबलत्वे जन्मदशा लग्नेशानां कुजार्कयोरपि च । राज्ञां शुभोऽभिषेकः सितगुरुशशिनां च वैपुल्ये ॥ ७७॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320