Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
आरम्भ-सिद्धिः
एतन्मध्यान्मृगार्धाऽऽर्दापका १२०० कला: कृष्यन्ते, शेष ७० । इदं पुनर्वसु. भुक्तं । एतेन वक्रादग्रे पूर्व चान्तरांशकला भुक्ता ग्राह्या इति व्याख्यातं । ततोऽनेन ७० पुनर्वसुभुक्तेन गतेष्टघट्यो ११ गुण्यन्ते, जातं ७७० । तत: पुनष्टिप्पनकं विलोक्यते शुक्रपुनर्वस्वागमनदिनशेषघटी १ वऋदिनघटी ४९ अन्तरालदिन ५ घटी ३०० मीलने ३५० । भाभिः सर्वक्षनाहीभिः पूर्वोक्ताङ्कस्य ७७० भागे लब्धं कले २ विकलाः १२ । इदं लग्नवेलायां शुक्रेण पुनर्वस्वोर्भुक्तं इदं मृगा. ह्यऽऽासक १२०० कलामध्ये क्षिप्तं जातं कलाः १२०२ विकलाः १२ । कलानां ६० भागे लब्धं २० भागाः । उपरि राशिद्वयदाने आतो लावेलायां स्पष्टः शुकः २-२०-२-१२ । अथ गतिः-अष्टशतीस्थानीयः ७० रूपोऽङ्कः ६. सगुण्य सर्वक्षनाडीभिः ३५० रूपाभिर्भक्तः, लब्धं कला: १२ विकला | इयं वक्रा. तपूर्व लग्नदिने शुक्रगतिः । अनया गत्या गुणने च यत् कलादिकं फलं लभ्यते तत्पूर्वकालीनग्रहेषु योज्यम् ॥ अथ मारपूर्व वर्त्तनैवं-पुना रोहिण्यां बुधः घव्यः . इतिलिखितोपलक्षितादनन्तरमष्टमे दिने पश्चघट्यनन्तरं लग्नं गृह्यमाणमस्ति, भतो लमदिनघटयः ५ पुना रोहिण्यां बुध इत्येतद्दिनस्य शेषघव्यः ५३ अन्तरालदिन ७ घट्यः ४२० मीलने ४७८, एता गतेष्टनाड्यः । ततष्टिप्पनकं निरीक्ष्यते, तत्र लग्नदिनादनन्तरं सप्तमे दिने माग्गों बुधः घट्यः । ४५ भागाः १३ कला: १३ विकलाः ८ इति लिखितं दृष्टं । तत इदं भागादिकं कलीकृतं जातं ७९३ विकला: ८, एतच्च टिप्पनके लिखितं बुधेन वृषस्य भुक्तं ज्ञेयं, भोग्यं तु कलाः १०७६ विकलाः ५२, अनेन भोग्येन गतेष्टनाडयः ४७८ स्थानद्वये न्यस्य क्रमा. द्गुण्यन्ते, स्थापना यथा-८ । एतेन भोग्या मार्गाग्रपश्चिमे इति वचनादन भोग्या एव कला गतेष्टनाडीगणनाय गृहीताः । गुणने च क्रमाजातं ४८०८५८ अधो ६० भागे लब्धं ४१४ आये क्षितं जातं १८१२८२ ततः पुना रोहिण्यां बुध इत्येतद्दिनस्य शेषवठ्यः ५३ मार्गी बुध इति दिनस्य घट्यः ४५ अन्तरालदिन १४ घट्यः ८४. मीलने ५३८ । आभिः सर्वक्षनाडीभिः पूर्वोक्ताङ्कस्य . १८१२८२ भागे लब्धं कला: ५१३ विकलाः ६, एतच लब्धं फलं लग्नदिनादष्टमे दिने टिप्पनकलि खितात् मार्गी बुध: भाग १३ कला १२ विकला ८ रूपात् वृषगशिभुक्ताद्धोग्यकला १..विकला ८ सहितात् मीलने १८०० कलारूपीभूतात् शोध्यते सभोग्यभुक्तभागौघात्याज्यं मार्गादितः फल मितिवचनात् जातं १२८६ कला: ५४ विकलाश्च । कलानां ६० भागे लब्धं २१ भागाः कला: २६ विकला: ५४ । इदं मार्गात् पूर्व लग्नदिने बुधेन वृषगशेभुक्तं । उपरि १ राशिदाने जानः स्पष्टो बुधः १-२१-२६-५४ । गतिस्तु १००६-५२ इत्याचाकस्य ६. सगुण्य ९३८ सर्वक्षनाडीभिर्भजने लब्धं कलाः ६४ विकलाः १३। अनया लब्धं कलाधं पूर्वग्रहेभ्यः शोध्यम् ॥
२४८५६
Aho! Shrutgyanam

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320