Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
पञ्चम विमर्शः
२६३
-
-
च विधाय लब्धं भुक्तसंयुक्त कार्यमिति सुगममेव । मार्गादित इति, यदि मार्गीभवनादाग ग्रहः स्पष्टीक्रियमाणोऽस्ति तदा मार्गीभवनसमयटिप्पन कलिखितभुक्तभागकलामध्ये तस्यैव भोग्यं भागकलादिकं सम्मील्य तपिण्डमध्यालब्धं कलादिकं शोध्यते, मार्गीभवनानन्तरं तुं रूढ्येति, कोऽर्थः ? यथास्वभावगतीनां ग्रहाणां कला भानीय भुक्तक्षयोग: क्रियते तथा सोऽत्रापि कार्यः, एवं वक्रिणो मारिंगणस्तथास्वाभिमुखाश्च ग्रहाः स्पष्टीस्युः । इदं बुधशुक्राभ्यामुदाहियते तयोः प्रायो वक्रिमार्गित्वस्य बहुशो भवनात् ।
तत्र वावं वर्त्तनैवं कार्या-वृषराशी वक्रितस्य बुधस्य वर्तनं यथावक्रदिनशेषधव्यः २६, लग्नदिनवव्यः १०, अन्तराल दिन ४ घट्यः २४० मीलने २७६ । एतत् पृथक्कृत्वा स्थाप्यते । ततो बुधस्य वक्रीभवनदिने वृषराशिभुकं टिप्पनकलिखितं यथा भागा: २५ कलाः ४४. इदं सर्व कलीकृतं जातं १५४४ अस्मात् कृत्तिकापादयरोहिणीसत्काः १४०० कलाः कृष्यन्ते, शेषं १४४, इदं मृगशीर्षस्य भुक्तं । एतेन वक्रारपश्चिमेऽन्तरांशकला भुक्ता ग्राह्या इति व्याख्यातं। ततोऽनेन १४४ मृगशिरोभुक्तन पूर्वमीलिता गतेष्टघट्यो २७६ गुण्यन्ते, जातं ३९७४४ । ततष्टिप्पनकं निरीक्ष्यते। वक्रदिनादारभ्य पुना रोहिण्यां बुधः घट्यः ७ इत्यन्तं यावद् घट्यः सर्वा एकत्र मील्यन्ते. तथाहि-वकदिनशेषघट्यः २६, पुना रोहिण्यां बुधः घव्यः ., अन्तरालदिन ६ घटयः ३६०, सर्वासां मीलने जातं ३९३ । अनेन सर्वक्षनाडी रूपेण पूर्वोक्ताकस्य ३९७४४ भागे लब्धं कलाः :०१ विकला: ८ । इदं पूर्वोक्तान्मृगशीर्षभुक्तात् १४४ रूपात् शोध्यते । एतेन चक्राचे फलं लब्धं भुक्तभागौघतस्त्यजेदिति व्याख्यातं । कृष्टशेष कला: ४२ विकला: ५२, इदं कृत्तिकापादत्रयरोहिणीसक ४०० कलायुक्तं कृतं, जातं कला: १४४२ विकला: ५२ । कलानां ६० भागे लब्धं २४ अंशाः, उपरि भुक्त। राशिदाने जातः स्पष्टो बुधः १-२४-३-५२। अथ गति:-अष्टशतीस्थानीयोऽङ्कः १५४ रूपः ६० सगुण्य सर्वक्षनाडीभिः ३९३ रूपाभिर्भकः, लब्धं कलाः २१ विकलाः ५९ । इयं वावं लग्नदिने बुधगतिः । गतिस्पष्टीकृतेः फलं प्राग्वत् । नवरमनया गत्या गतेष्टघटीनां प्रागुक्तरीत्या गुणने यस्कलादिकं फलं लभ्यते, तद् द्वितीयकार्य वेलायां पूर्व कार्यकालिकाहेभ्यः शोध्यते, ततस्तद्वेलाग्रहाः स्पष्टीस्युः ॥
अथ वक्रात् पूर्व वर्तनैवम्-पुनर्वसुशुक्रः घट्यः ५९ इति दिनानन्तरं द्वितीये दिने १० घव्य नन्तरं लग्नं गृह्यमाणमस्ति, तो लमदिन घट्यः १० पुनर्वसुशुक्रागमन दिनशेषघटी १ मीलने ११ । ततष्टिप्पनकं निरीक्ष्यते कदा शुक्रो वक्रीभविष्यतीति, ततो लग्मदिनादन वक्री सितः धन्यः ४९ भागाः २१ कला: १० इति टिप्पनके लिखितं दृष्टं । एतच्च भागादि सर्व कलीकृतं जातं १२७०,
Aho! Shrutgyanam

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320