Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 287
________________ पञ्चम विमर्शः ६ । ७४।१०।६१ चित्रान्स्यपादभोग सर्वनाड्यः ३७७४ । आभिर्भागे लब्धं कलाः ६७ विकला: ५९ । भासा २०० मध्यात् पातने जातं कलाः १३२ विकला । । कन्याम. ध्ये चित्रातृतीयपादसक २०० कलाः क्षिप्ताः, जाताः कलाः ३३२ । कलानां ६० भागे लब्धं ५ अंशा: । उपरि ६ राशिदाने जातो भोग्यापेक्षया स्पष्टो राहुः ६-५-३२-: । गतिस्तु कला: ३ विकला: " राहो राश्यङ्के ६ क्षेपे जातः स्पष्टः केतुः ०-५-३२-१ । तद्गतिस्तु राहुवदेव । ननु ग्रहाणां अत्र तात्कालिक स्पष्टीकृतनवग्रहाणां सतिकानां स्थापना यथा- I पानी १ २ | ३ | ४ | ५ | ६ | . । . किं फलं? उच्य. ते-कलाविकलारूपया प्रतिदिनगत्या पूर्वकार्य| वेलायां स्पष्टी|कृतग्रहकालाद|नन्तरं द्वितीय कार्यकालादर्वाक् यावत्यो घट्यो गताः स्युस्ताः स्थानद्वये संस्थाप्य क्रमागण्यन्ते । ततः षष्ट्या भागे लब्धं कलादिकं पूर्वकार्यवेलायां स्पष्टीकृतग्रहमध्ये क्षिप्यते । वक्रिग्रहमध्यात् भोग्यापेक्षास्पष्टीकृतराहुमध्याञ्च कयते । ततो द्वितीयकार्यवेलायां ग्रहाः स्पष्टाः स्युः । यथा प्रागुक्त एव वर्षमासपक्षे १३ दिने हस्तार्केऽष्टघटीचटने केनचित् कार्य मिष्टं तद्वेलायाः प्रागुदाहृतवेलायाश्चान्तरं घट्यः ३५५ । कथं ? वैशाख शुक्ल सप्तम्याः १३ घट्यः प्रागुदाहृताः । तद्दिन शेषघट्यः ४७ । हस्तार्कदिनस्य ८ घट्यः । अन्तरालदिनानि ५ तद्घट्यः ३०० मीलने ३५५ । मेष. स्थार्कस्य गतिश्च ५८-९ रूपा | अनया ३५५ स्थानद्वये गुण्यते, स्थापना १८. जातो राशी २७७९० अधः ६० भागे लक्ष ५१ उपरि क्षिप्तं जातं २०६४३ । अस्य ६० भागे लब्धं कलाः ३४४ ई.पं विकला: ३। एवमन्येषामपि ग्रहाणां कला आनीताः ताश्चैवं जातास्तथाहि । स्थापना सव | चन्द्र मगल | बुध । गुरु शुक्र शनि राहु । कतु कलाः ३४४ ४३०२ | २७७४६६ ५९ ३६५ १६ १८१८ विकला: ३ । ५९ | ५३ । २ ३३ । ५६ ५७ एतामिः संस्कृताः प्रागानीतग्रहा द्वितीयकार्य समये एवंविधा जाताः, तथाहि Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320