Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
आरम्भ-सिद्धिः
अथ बुधस्तद्दिनेषु वृषे कृत्तिकास्वस्ति । तदानीं गतघट्यः १७० । कथं? वृषे बुधः २३, तद्दिनशेषघट्यः ३७ | कार्यदिनघट्यः १३ | अन्तरालदिनद्वयघढ्यः १२० मीलने १७० । ताः कृत्तिकापादत्रयस्यैव वृषस्थत्वात् ६०० गुणा जातं १०२००० । अथेह वृषे बु० इत्यत आरभ्य रोहि० बु० इत्यतोऽर्वाक् पादत्रयस्य यास्ताः सर्वर्क्षनाड्यः ४५७ । ताभिर्भागे लब्धं कलाः २२३ विकला : ११ शेषं ३१३, तस्य ४५७ अपेक्षयाऽर्धाधिक्याद्विकलाः १२ । कलानां ६० भागे लब्धं ३ अंशाः उपरि भुक्तराशि १ दाने जातः स्पष्टो. बुधः १-३-४३१२ । तद्गतिरपि षट्शत्या एव ६० गुणने पादत्रयं नाडीभि ४५७ भेजने व आताः कलाः ७८ विकला : ४६ ॥ अथ गुरुस्तद्दिनेष्वाद्रथपादेऽस्ति । तदानीं गतघढ्यः २७६ । कथं ? रौद्रे प्र० गु० ३७ | तद्दिनशेषनाड्यः २३ । कार्यदिनव्यः १३ | अन्तरालदिन चतुष्कघढ्यः २४० मीलने २७६ । ता गुरोः पादगतत्वात् २०० गुणाः जातं ५५२०० | आर्द्राद्यपादभोगसर्व नाड्यः ११९२ । ताभिर्भागे लब्धं कला: ४६ विकलाः १८ मृगार्धसत्का: ४०० कलाः कलासु क्षिप्ताः जातं ४४६ । तासां ६० भागे लब्धं ७ अंशाः उपरि भुक्तराशिद्वय दाने जातः स्पष्टो गुरुः २- ७-२६-१८ | तद्गतिरपि द्विशत्या एव ६० गुणने आद्वैकपादसर्व नाडीभिर्भजने च जाताः कलाः १० विकलाः ४ ॥
२६०
अथ शुक्रस्तद्दिनेषु पूर्व भद्रपदास्वस्ति । तदानीं गतघढ्यः ५४१ । कथं ? पू० भ० सि० १२ तद्दिनशेषघव्यः ४८ । इष्टदिनघट्यः १३ । अन्तरालदिन ८ घन्यः ४८.० मीलने ५४१ । ताः पूर्वभद्रपदपादत्रयस्यैव कुम्भसत्कत्वात् ६०० गुणाः जातं ३२४६०० । अथ मीने सि० इत्यतोऽर्वाग् यास्ता एव सर्वनाड्य ५८२ । आभिर्भागे लब्धं कलाः ५५७ विकला: ४४ भुक्तनवांशानां षण्णां कलाः १२०० कलासु क्षिप्ता जाता: १७५७ कलाः विकलाः ४४ । भासां ६० भागे लब्धाः २९ अंशाः उपरि १० राशिदाने जातः स्पष्टः शुक्रः १०- २९-१७४४ । तद्गतिस्तु कलाः ६१ विकलाः ५१ ॥ अथ शनिर्वक्री तद्दिनेष्वनुराधातुर्थपादेऽस्ति । तदानीं गतवढ्यः १४७७ । कथं पुनरंनु० च श० ३६ । तद्दिनशेषघट्यः २४ । इष्टदिनघव्यः १३ । अन्तरालदिन २४ घट्यः १४४० मीलने १४७७ ता: शनेः पादगतत्वात् २०० गुणाः जातं २९५४०० तु पादभोग सर्वघठ्यः ४१८२। आमिर्भागे लब्धं कलाः ७० विकलाः ३८ । इदं शनैर्वक्रित्वात् २०० मध्यात् कर्षणे जातं १२९ कला: २२ विकलाश्च । उपरितननवांश चतुष्क सरक ८०० क्षेपे जाताः ९२९ कलाः । आसां ६० भागे लब्धं १५ अंशाः उपरि ७ राशिदाने जातः स्पष्टः शनिः ७-१५-२९-२२ । तद्गतिस्तु कले २ विकलाः ५२ ॥ अथ राहुस्तदा चित्रान्त्यपादेऽस्ति । तदानीं गतनाढ्यः १२८३ । कथं ? चित्रा च०रा०५०। तद्दिनशेषघट्यः १०। कार्यदिनघढ्यः १३ | अन्तरालदिनानि २१, तद्वट्यः १२६० मीलने १२८३ | ता राहोः पादगतत्वात् २०० गुणाः जातं २५६६०० भन
•
Aho ! Shrutgyanam

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320