Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२५८
आरम्भ-सिद्धिः
-
-
-
-
प्रसङ्गाच्छायाकालयोरानयनमूचे । अथ प्रस्तावाद् ग्रहाणां च तद्वतीनां च स्फुटीकृतिरुच्यते" गतेष्टनाड्यो गुणिताः खखेभैः ८००-६००-४००-२००,
सर्वक्षनाडीविहृताः कलाद्यम् । भुक्तायुक्तं सकला ग्रहाः स्युः,
षष्टया हतेष्वष्टशतेषु भुक्तिः ॥ १ ॥” अस्य भाष्यं" इष्टात् प्राग्गतनाड्योऽष्टतायेगुणितास्ततः । सर्वसंघटिका भक्ताः कलाद्याः स्युरिति स्फुटम् ॥ १ ॥ भुक्तऋक्षाष्टशत्यादिप्रमाणसहितास्ततः । षष्टिभक्तेशकादि स्याच्छेषे षष्टिगुणे ततः ॥ २ ॥ सर्वसंघटिकाभक्ते लब्धं स्याद्विकलादिकम् । एवं स्पष्टा ग्रहाः सर्वे कर्तव्या गणकोत्तमैः ॥ ३ ॥"
स्पष्टाः । नवरं अष्टशताबैरिति समग्रनक्षत्रसत्कगतनाडीगुणने तद्भोगस्य ८०० कलारूपत्वात् ८०० गुणकारः। आद्यशब्दात् यत्र नक्षत्रपादत्रयस्य द्वयस्य नक्षत्रैकपादस्य वा गतनाड्य इष्टाः, तत्र ६००-४००-२०० रूपाः क्रमाद्गुणकारा इति स्वयमूह्यं । सर्वक्षेति, अत्रापि समग्रनक्षत्रतत्पादत्रयद्वयादिसत्कामिरेव सर्वनाडीमिस्तत्र तत्र भजनमूह्यम् । एवं भुक्तऋक्षाष्टशत्यादीत्यत्राप्येकद्वित्रिपादभुक्तत्वसम्भवे २००-४००-६०० कलानां लब्धकलासु क्षेपोऽभ्यूह्यः । ऋक्षशब्देन च राशयोऽप्युच्यन्ते, तेन यदि कत्यपि राशयस्तेन ग्रहेण भुक्ताः स्युस्खदा तेऽप्युपरि लेख्याः । अयमेवार्थो व्यक्त्योच्यते-- " इन्दोर्गुण्या गता घटयोऽष्टशत्या प्रतिभं सदा । भौमसूर्यज्ञशुक्राणां गुण्या अष्टशतादिभिः ॥ १ ॥ शनिवाक्पतिराहूणां द्विशत्या पादगत्वतः । गता घटयो हताभ्यांन्हिघट्याप्तं स्यात्कलादिकम् ॥ २ ॥ राहोमिगतित्वेन लब्धा या विकलाः कलाः । शोध्यास्ता द्विशतीमध्याच्छेषं भोग्यकला इह ॥ ३ ॥"
व्याख्या-अष्टशत्येति चन्द्रचारस्य सर्वत्र नक्षत्रापेक्षयैव टिप्पनकेषु लिखनात् । अष्टशतादिभिरिति भौमादीनां चारस्य नक्षत्रापेक्षया राश्यपेक्षयाऽपि च लिखनात्, द्विशत्येति शन्यादीनां चारस्य तु भैकपादापेक्षयैव लिखनात् तदपेक्षयैव वर्तनीयं, तत्र भपादसरकगतेष्टनाड्यः २०० गुणिता भपादात् पादान्त
Aho! Shrutgyanam

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320