Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
पञ्चम विमर्शः
" खमहीकर २१० हतदिवसे विहृते वाञ्छित पलैर्द्युगतशेषैः । लब्धं मध्यपदैर्युग् नग ७ रहितं स्यात् पदच्छाया ॥ १ ॥ शेषर्क १२ गुणं कृत्वा वाञ्छितैस्तु पलैर्हृतम् । लब्धमङ्गुलसंज्ञं स्यादेवं छायाङ्गुलागमः ॥ २ ॥
""
स्पष्टौ । उदाहरणं यथा - तद्दिनं घन्यः ३१ पलानि ५० अक्षराणि ३९, इदं २१० हतं जातं ६५१०- १०५००-८१९० । षष्ट्या भक्त्वा भक्त्वा उपरि क्षेपे जातमध: ३० तदुपरि १६, तस्याप्यूर्ध्व ६६८७ । ततोऽस्य गति पूर्वाह्णे गतपलैर्भागः, अपराह्णे तु शेषपलैः । अत्र पूर्वानीत १३ घटी ३२ पलसरकै ८१२ भागे लब्धं पदानि ८, शेषं १९१, तत् १२ गुणनेऽधःस्थ १६ क्षेपे च जातं २३०८, भस्य ८१२ भागे लब्धं भङ्गुलद्वयं २, शेषं ६८४, इदं व्यङ्गुलानयनाय ६० गुणं, अधःस्थ ३० क्षेपे जातं ४१०७०, तस्यापि ८१२ भागे लब्धं व्यङ्गुलानि ५०, शेषं ४७० त्यक्तं । अस्य पद ८ अङ्गुल २ व्यगुल ५० [ ५१ ] रूपस्य मध्ये मध्यच्छायापदाङ्गुलभ्यङ्गुलक्षेपे पदाङ्कात् ७ कर्षणे च जातं पद २ भगुल १० व्यङ्गुल २३ [ २४ ] | इयं सप्ताङ्गुलशङ्कुच्छाया १३ घटी ३२ पलसमये स्यादित्यागतम् । अथ प्रत्ययार्थमेतच्छायातोऽयं काल आनीयते
"
" साद्रि ७ शङकुपदैरर्क १२ गुणैर्मध्याङ्गुलोनितैः । द्विवेद ४२ मे दिने भक्ते युगतं शेषमाप्यते ॥ १ ॥ यथाऽत्र साद्रि ७ शकुपदा ९ र्क १२ गुणाः १०८ अधःस्थ १० अगुलक्षेपे जातं ११८ । इतो मध्यच्छायायाः १ पद ७ अगुरुरूपत्वादङ्गुलरूपत्वकरणे १९ अङ्गुलकर्षणे जातं ९९ । अथ तद्दिनमानाङ्कत्रयं ४२ गुणी - कृत्य षष्ट्या भक्त्वा भक्त्वोपरि क्षेपे जातं अधः ४२ उपरि २८, तस्याप्युपरि १३३७ । अस्य ९९ भागे लब्धं घटी १३ शेषं ५० । तत् ६० गुणनेऽधःस्थ २८ क्षेपे च जातं ३०२८ । अस्य ९९ भागे लब्धं पलानि ३० शेषं ५८ । तत् ६० गुणनेऽधःस्थ ४२ क्षेपे च जातं ३५२२ । अस्यापि ९९ भागे लब्धमक्षराणि ३५ शेषं ५५ तच ९९ अपेक्षयाऽर्धाधिकमित्यतो रूपग्रहणेऽक्षराणि ३६ । अय ३६ अङ्कः ६० अपेक्षयाऽर्घाधिकोऽस्तीत्यतोऽस्मात् १ पलग्रहणे जात पलानि ३१, तत आगतं पदे २ अङ्गुलानि १० व्यङ्गुलानि २४, छायायां घटी १३ पल ३१ रूपं चटितदिनं । अपराह्णे त्वेतावत्यां छायायां शेष'दिनमेतावत् स्यात् । एकद्विपलविसंवादे च न दोषः, करणान्तरखात् । इति
"
Aho ! Shrutgyanam
२५७
:

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320