________________
आरम्भ-सिद्धिः
अथ बुधस्तद्दिनेषु वृषे कृत्तिकास्वस्ति । तदानीं गतघट्यः १७० । कथं? वृषे बुधः २३, तद्दिनशेषघट्यः ३७ | कार्यदिनघट्यः १३ | अन्तरालदिनद्वयघढ्यः १२० मीलने १७० । ताः कृत्तिकापादत्रयस्यैव वृषस्थत्वात् ६०० गुणा जातं १०२००० । अथेह वृषे बु० इत्यत आरभ्य रोहि० बु० इत्यतोऽर्वाक् पादत्रयस्य यास्ताः सर्वर्क्षनाड्यः ४५७ । ताभिर्भागे लब्धं कलाः २२३ विकला : ११ शेषं ३१३, तस्य ४५७ अपेक्षयाऽर्धाधिक्याद्विकलाः १२ । कलानां ६० भागे लब्धं ३ अंशाः उपरि भुक्तराशि १ दाने जातः स्पष्टो. बुधः १-३-४३१२ । तद्गतिरपि षट्शत्या एव ६० गुणने पादत्रयं नाडीभि ४५७ भेजने व आताः कलाः ७८ विकला : ४६ ॥ अथ गुरुस्तद्दिनेष्वाद्रथपादेऽस्ति । तदानीं गतघढ्यः २७६ । कथं ? रौद्रे प्र० गु० ३७ | तद्दिनशेषनाड्यः २३ । कार्यदिनव्यः १३ | अन्तरालदिन चतुष्कघढ्यः २४० मीलने २७६ । ता गुरोः पादगतत्वात् २०० गुणाः जातं ५५२०० | आर्द्राद्यपादभोगसर्व नाड्यः ११९२ । ताभिर्भागे लब्धं कला: ४६ विकलाः १८ मृगार्धसत्का: ४०० कलाः कलासु क्षिप्ताः जातं ४४६ । तासां ६० भागे लब्धं ७ अंशाः उपरि भुक्तराशिद्वय दाने जातः स्पष्टो गुरुः २- ७-२६-१८ | तद्गतिरपि द्विशत्या एव ६० गुणने आद्वैकपादसर्व नाडीभिर्भजने च जाताः कलाः १० विकलाः ४ ॥
२६०
अथ शुक्रस्तद्दिनेषु पूर्व भद्रपदास्वस्ति । तदानीं गतघढ्यः ५४१ । कथं ? पू० भ० सि० १२ तद्दिनशेषघव्यः ४८ । इष्टदिनघट्यः १३ । अन्तरालदिन ८ घन्यः ४८.० मीलने ५४१ । ताः पूर्वभद्रपदपादत्रयस्यैव कुम्भसत्कत्वात् ६०० गुणाः जातं ३२४६०० । अथ मीने सि० इत्यतोऽर्वाग् यास्ता एव सर्वनाड्य ५८२ । आभिर्भागे लब्धं कलाः ५५७ विकला: ४४ भुक्तनवांशानां षण्णां कलाः १२०० कलासु क्षिप्ता जाता: १७५७ कलाः विकलाः ४४ । भासां ६० भागे लब्धाः २९ अंशाः उपरि १० राशिदाने जातः स्पष्टः शुक्रः १०- २९-१७४४ । तद्गतिस्तु कलाः ६१ विकलाः ५१ ॥ अथ शनिर्वक्री तद्दिनेष्वनुराधातुर्थपादेऽस्ति । तदानीं गतवढ्यः १४७७ । कथं पुनरंनु० च श० ३६ । तद्दिनशेषघट्यः २४ । इष्टदिनघव्यः १३ । अन्तरालदिन २४ घट्यः १४४० मीलने १४७७ ता: शनेः पादगतत्वात् २०० गुणाः जातं २९५४०० तु पादभोग सर्वघठ्यः ४१८२। आमिर्भागे लब्धं कलाः ७० विकलाः ३८ । इदं शनैर्वक्रित्वात् २०० मध्यात् कर्षणे जातं १२९ कला: २२ विकलाश्च । उपरितननवांश चतुष्क सरक ८०० क्षेपे जाताः ९२९ कलाः । आसां ६० भागे लब्धं १५ अंशाः उपरि ७ राशिदाने जातः स्पष्टः शनिः ७-१५-२९-२२ । तद्गतिस्तु कले २ विकलाः ५२ ॥ अथ राहुस्तदा चित्रान्त्यपादेऽस्ति । तदानीं गतनाढ्यः १२८३ । कथं ? चित्रा च०रा०५०। तद्दिनशेषघट्यः १०। कार्यदिनघढ्यः १३ | अन्तरालदिनानि २१, तद्वट्यः १२६० मीलने १२८३ | ता राहोः पादगतत्वात् २०० गुणाः जातं २५६६०० भन
•
Aho ! Shrutgyanam