Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
आरम्भ-सिद्धिः
व्याख्या - यत्र शेषे सति लग्नं शोधयितुं न पार्यते तस्माच्छेषात्, खगुणेति त्रिंशद्गुणीकृतादशुद्धलग्न मानेन भागे यल्लभ्यतेऽशकलाविकलारूपं तत्सूर्ये दवा ततोऽयनांशाः कर्ण्यन्ते, शेषं स्फुटमिष्टकाले लग्नं नवांशश्च i
२५४
इदमाचप्रकारे भाव्यते - यथा घट्यः १३ पलानि ३२, गणो धृत्वा पलीकृतो जातं ८१२ पलानि, एभ्योऽर्कभोग्यपळाङ्कस्य २४२ रूपस्य शोधने स्थितं ५७० । अथ सायनस्फुटार्क १-१-३१-३० रूपे वृषराशेः शेवं २८ भागाः २२ कलाः ३० विकलारूपं भागादिभोग्यं क्षिप्तं, जातोऽर्कः २०-०-० । तदनु पलीकृतकालात् ५५७ रूपात् अर्काक्रान्तवृपराइयग्रेतनस्य मिथुनस्य मानं ३०५ रूपं शुद्धमित्येक शिक्षेपे जातोऽर्की ३-०-०-० | शेषस्य २६५ रूपस्य मध्यात् कर्कस्य मानं ३४१ रूपं न शुध्यतीत्यतः शेषं ३० गुणने जातं ७९५० अशुद्धस्य कर्कस्य मानेन ३४१ भागे लब्धं त्रिस्थं फलं भागाः २३ कलाः १८ विकलाः ४९ | इदमर्के योजितं जातं ३-२३ - १८-४९ अस्मादयनांशाः भाग १५ कला३४रूपाः शोध्यन्ते, जात लग्नं ३-७-४४-४९ । अत्र कर्कस्य सप्त ७ भागाः ४४ कलाः ४९ विकलाश्च भुक्ता इत्यागतं । एकैकस्मिँश्च नवांरी त्रिंशांशत्रयं तुर्यत्रिंशांशस्य विंशतिकाश्च स्युरिति षड्भर्भागै: ४० कलाभिश्च नवांशद्वयगतं, उपरि चैको भागः कलासप्तकं च प्रवृत्त्यर्थं दत्ते अभूतां ते स्त इति ज्ञेयं । द्वित्रकलाविशेषे च न दोषः, लग्नफलाना मतिसूक्ष्मत्वात् । विशेषस्तु स्थूरवृत्याऽह्नि काला लग्नांशानयनमेवं---
“ अष्टांशं प्रति धीवेदाः ४५ सङ्क्रान्तेर्गतवासराः । तदैक्यादभ्ररामा३०प्तं लग्नमाकान्तराशितः ॥ १ ॥ शेषे षष्टिते भक्ते द्विशत्या लब्धमंशकः । होराद्युक्ताङ्कभक्तेन होराद्यमपि लभ्यते ॥ २ ॥ "
,
व्याख्या- -अशो यामस्तं प्रति ४५ पलानि धुत्रकः । तत आद्ये या मे पूर्णे ४५ द्वितीये ९० एवं त्रको पत्तिः । यदा च यावद्दिनमानं तदा तदेव चतुर्भक्तमेकैकग्राममानं । ततो याममानघटीविभक्त ४५ घुत्रकाद्यल्लभ्यते तदेव घटीं घटीं प्रति धुत्रको लेख्यः । यथाऽत्र मेषेऽर्कभवनदि नादनु सप्तदशेऽह्नि त्रिभागो नाष्टघटक यामेषु घटीं घटीं प्रति किञ्चिदून षट्पलानि ध्रुवक राशि केन समेति । कथं ? तद्दिनसत्कं ७ घट्यः ४२ पलानि चेत्येतद्याममानं पलीकृतं जातं ४६२ । ततो यदि ४६२ पलै: ४५ पलानि ध्रुवकः स्यात्तदा १ वटी सत्क ६० पलैः किं स्यादिति राशित्रयस्थापना- ४६२-४५-६० मध्यराशिरन्त्येन गुणितः जातं २००० । आधराशिना भागे लब्धं पल ५ अक्षर ५०, यद्यपि
Aho ! Shrutgyanam
,

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320