Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
पञ्चम विमर्श:
२५३
व्याख्या - अथेति तदनन्तरं । तदंशकादिति दृष्टनवांशादवतने लग्झस्य भुक्ते उदयप्रवृत्योस्त्रिभागौ दद्यादित्यन्वयः । अयमर्थः - अधिकृत नवांशादर्वाग् यावन्मान्नं लग्नस्य भुक्तं तत् स्पष्टीकृत्य तन्मध्ये तल्लमस्य त्रिभागं तन्नवांशस्य च त्रिभागं प्रवृत्यंशापराद्धं क्षिपेत, ततस्तल्लमभुक्तं पूर्वानीतमर्क भोग्य मन्तराललझपलमानं च मील्यते, यत्स्यात्तावद्भिः पलैः सूर्योदयानुइष्टलग्नस्येष्टोऽंशः स्यात् ॥
यथाऽत्र कर्कस्य मानं ३४१, नवभिर्भागे लब्धं पानि ३८, इदमेकनवांशमानं, इष्टस्य तृतीयस्य नवांशस्यार्वाक् च द्वौ नवांशौ स्तः, तेन ३८ द्विगुणाः, जातं पलानि ७६, इदं तल्लग्नं भुक्तं, ततोऽत्र कर्कमानस्य ३४१ त्रिभिर्भागे लब्धं पलानि ११४, अयमुदयभ्यंशो लग्नमुक्ताय ७६ पलरूपस्य मध्ये क्षिप्यते जातं १९० | तदनु यो नवांशो दत्तोऽस्ति तस्य यन्मानं ३८ पलरूपं, तस्य त्रिभागः पल १२ रूपः सोऽपि तन्मध्ये क्षिप्तः, जातं पलानि २०२ । रविभोग्यं च पलानि ३० । तथार्काक्रान्तराशेरिष्टलग्नस्य चान्तराले वृषमिथुनौ स्तः, तयोर्मानं २५६-३०५ । सर्वेषां स्थापना- | २०२-३०-२५६-३०५ मीलने पलानि ७९३, एषां ६० भागे लब्धं घट्यः १३ पलानि १३ । एतास्कालेनादयादनु कन्यांशागमः । करणान्तरत्वात् पलेषु वैसदृशं न दोषाय । एवमन्यत्रापि भावनीयम् ॥ ७०
एवं लग्नास्कालानयनमुक्तं, अथ प्रत्ययार्थं वृत्तद्वयेन काला लग्नमानयतित्यक्त्वाऽर्कभोग्यं च पलात्मकालाड्रागादिभोग्यं तरणौ निदध्यात् ।
क्रमेण शेषानुदयान् विशोध्य,
राशीन्न्यसेत्तत्प्रमिताँश्च भानौ ॥ ७१ ॥
व्याख्या— कश्चिद्विवक्षितकालं घटीपलमानमुक्त्वा तदानीं कतमलग्नांशाद्यस्तीति पृच्छेत्तदा तदुक्तं घट्यादि सर्वं पली कार्य । ततस्तत्र यावत्पलमानमर्कभोग्यं स्यात्तस्मात्पली कृतकालात् शोध्यं, भागादीति सायनस्फुटार्केण यो राशिराक्रान्तस्तस्य शेषलवकलाविकलारूपं सूर्यभोग्यं तरणाविति सायनस्फुटार्के एव न्यस्यं स राशि: पूर्णीकृत्य लेख्य इत्यर्थः । ततस्तस्मात् पली कृतकालादकssकान्तरायतनानि पलरूपाणि लग्नानि यावन्ति शुध्यन्ति तावन्ति संशोध्य तावद्वाशीनामङ्कोऽर्के देयः ॥
S
शेषादध खगुण ३० गुणादविशुद्धोदयहृतादवाप्तेन । भागादिना सनाथो दिननाथो निरयनांशको लग्नम् ॥ ७२ ॥
Shrutgyanam

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320