Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 277
________________ २५१ पञ्चम विमर्शः व्याख्या-लग्ने यो नवांश इष्टोऽस्ति तस्मादवांग येऽशास्ते दशगुणीकृत्य निभिर्भज्यन्ते यल्लब्धमंशकलाविकलारूपं त्रिस्थं फलं स्यात् । लग्नमिति तदेव लग्नं ज्ञेयम् । तच्च सायनमूर्वमतीतराशियुतं च कृत्वा एकः प्रवृत्त्यंशोऽधिकृतनवांशसत्कत्रिभागरूपो मध्ये देयः । धनुरंशे तु प्रतिष्ठाविवा हयोर्गमाणे नवांशत्रिभगस्याधं क्षिपेत् , तत्र धनुरंशपूर्धिस्यैवेष्टत्वात् । ततः एवं कृते यस्स्यात्तेन भुक्तन लवकलाविकलारूपेणेष्टलनमानं पल रूपं त्रिय॑स्य क्रमाद्गुण्यते । प्राग्वत् षष्टया ऊर्व क्षेपे उपरि योऽङ्कः स्यात्तस्य त्रिंशता भागे यल्लब्धं पलाक्षररूपं तदिष्टलग्नभुकमुच्यते। तन्मध्ये पूर्वानीतमर्कभोग्यं क्षिप्यते। तथाऽर्काकान्तराशे रिष्टलग्नस्य चान्तराले यावन्ति लनानि स्युस्तेषां मानानि पलरूपाणि तन्मध्ये क्षिप्यन्ते । एवं कृते योऽङ्कः स्यात्तावद्भिः पलेरौंदयादनु इष्टलसस्य इष्टोऽशः समेतीति ॥ ____ यथाऽत्र कर्कलग्नस्य तृतीये कन्यानवांशे गृह्यमाणे इष्टानवांशादर्वाग्भुक्तनवांशी द्वौ दशगुणौ २० कृत्वा त्रिभिर्भक्तो लब्धास्त्रिंशांशाः षट, शेषं २/३ । कोऽर्थः ? यादशैत्रिभिस्त्रिंशांशः स्यात्तादशौ द्वावंशी । एतावतांशाः षट् कलाश्च चत्वारिंशदिति स्यात् , एकैकस्य त्रिंशांशस्य षष्टि कलानिष्पनत्वात् , दाभ्यां त्रिभागाभ्यां स्थिताभ्यां चस्वारिंशस्कलाः स्युरिति भावः। एतच्च लग्नं सायनं क्रियते, भयनांशाः १५ कलाश्च ३४ मील्यन्ते । तथाऽतीता गशयो ये स्युस्तेषामको राशिस्थाने दीयते, स चात्र त्रिक एव, कर्कलमस्य गृह्यमाणस्वात् । तथांशाङ्क. मध्ये एकः प्रवृत्यशो दीयते कलासप्तकं च, यत एकैकस्मिन्नवांशे त्रयस्त्रिंशांशाः कलाविंशतिश्च स्युः, तत्रिभागे कृते यथोक्तमेवायातीति, ततो जातं त्रयो राशयोऽतीताः, वर्तमानकर्कलग्नस्य चांशाः २३ कला: २१ एतावद् भुकं, गतराशिमिश्च नास्त्यत्रोपयोगः, ततस्तद्भुक्केन वर्तमानकर्कलमभुक्तेन २३ भाग २१ कलारूपेण तदुदयोऽत्र प्रस्तावात् कर्कोदयः ३४१ पल रूपो द्विय॑स्य गुणितः, यदि विकलाः स्युस्खदा त्रियस्य तृतीयस्थाने विकलाभिरपि गुण्यते, इह तु ता न सन्तीति द्विरेव न्यास उचे, जातं क्रमात् ७४४३-७१६१, अधः ६० भागे लब्धं ११९, अस्योपरि क्षेपे जातमुपरि ७९६२, अस्य ३० मागे लब्धं पलानि । २६५ शेष १२, तस्य ६. गुणने ३० भागे च लम् अक्षराणि २४, इदं २६५ पल २४ अक्षररूपं कर्कलग्नभुक्तं । रविभोग्ययुक्तमन्तराले लग्नपलप्रमाणरूपान्तरोदययुतं च क्रियते, यथाऽत्र रविभोग्यं पलानि २४२, भान्तरोदयम्तु मिथुनमेव, तन्मानं ३.५, त्रयाणां मीलने जातं ८१२ सूर्योदयादियस्पलैः, कोऽर्थः ? १३ घटीभिः ३२ पलैश्च गतैः कर्कस्य कन्यांशः समेतीति । विशेषस्तु - Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320