Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२५०
आरम्भ-सिद्धिः
विकलाश्च वर्धन्ते इत्ययनांशवृद्धिरिष्टा, पुनस्तेनैव क्रमेण हीयमानास्ते तावद्भिरेवा १४०४ ग्दै निलेपीभविष्यन्ति, एवं पुन पुनस्तवृद्धिहानी भाव्ये, एषां च लग्ने क्रान्तिसाम्ये चरानयने चोपयोगः । उक्तश्च
" अयनांशाः सदा देया लग्ने क्रान्तौ चरागमे ।"
इष्टकाले चायनांशानयनाय करणमिदम्" आषाढे विक्रम नन्दसप्तेषू ५७९ नं त्रिधा कु १ भू' १। नखै २० निघ्नं भजेत् षष्टया लब्धे स्युरयनांशकाः ॥ १ ॥"
व्याख्या-चत्रादिः किल शाकाब्दः स पञ्चविंशोत्तरशत।१५ क्षेपे वैक्र. माब्दः स्यात् , स चाषाढादिः सविक्रमाब्दः स्थाप्यते, स चात्र १५१२ रूपः, भस्मात् ५७९ कर्षणे जातं ९३३, इदं त्रिय॑स्य क्रमात् १-१-२० अर्गुण्यते, षष्टया षष्टया भक्त्वा भक्त्वा उपर्युपरि चटापने जातं अंशाः १५, कलाः ५३, विकलाः ४४। इदं १५१२ वर्षेऽयनांशपरिमाणं सूक्ष्मेक्षिकयाऽऽयाति. परं प्रत्यब्दमेकैव कला किञ्चिदधिका वर्धते इति स्थूलमानमेव बहुज्योतिर्विदा सम्मतं, ततोऽस्माभिरपि तदेवात्राहतम् । तथा च १५१२ वर्षे १५ अंशाः ३५ कला. श्वायान्ति, इदं स्फुटाकै शितं जातं भागा एकत्रिंशत् ३१ कलाः ३७ विकलाः ३० । ततो राशिस्त्रिंशदंशमानस्वादयनांशापेक्षयाऽर्केगाखिलोऽपि मेषगशिर्भुक्तः वृषस्य चैकोऽशः ३७ कला: ३० विकलाश्च भुक्ता इत्यागतं, स्थापना १-१-३७-३०, अयं सायनोऽर्कः ।
अथानोदयो वृपस्तत्पलमानं २५६ त्रिः स्थाप्यते, यथा-२५६, २५६, २५६, ततः सूर्यः भुक्तादंशादेरपेक्षया शेषमंशाग्रुत्पाद्यते, तश्चेदं-अंशाः २८, कलाः २२, विकलाः ३० । एतैः क्रमारत्रयोऽपि राशयो गुण्यन्ते, जातं ७१६८-५६३२-७६८० । क्रमात् ६० भक्त्वा ऊर्ध्वमूर्ध्व क्षेपे जातमुपरि ७२६४, अस्य ३० भागे लब्धं पलानि २४२, इदमर्कभोग्यमग्रे उपयोक्ष्यते इत्यतः स्थाप्यम् ॥ ६७ ॥ अथेष्टलनेभुक्तानयनेनेष्टसमयं स्फुटीकर्तुमाहइष्टाद्भुक्तनवांशकैर्दशगुणैस्च्याप्तैलवाद्यं फलं. लग्नं मायनमूर्ध्वराशिसहितं सैकप्रवृत्त्यंशकम् । तद्भुक्तेन लबादिना तदुदयः क्षुण्णो हृतस्त्रिंशता, भास्वद्भोग्यवदान्तरोदययुतः कालः पलात्मा भवेत॥६८॥
, कुभूनरवैरिति समस्त ज्ञेयम् ।
Ano! Shrutgyanam

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320