Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 273
________________ पञ्चम विमर्श: बिशेष – “ रेवत्युदयादृव्यादीन्युद्गच्छन्ति जलपलेः क्रमशः । चित्रान्ताम्यतुन ६९६र्द्धिखरूपै १०६ रखावनिभिः १०८ ॥ १ ॥ शरकुकुभिः ११५खद्विकुभि १२० युगगुणरू १३४र्वसूदधिमृगाङ्कः १४८ । शशिपञ्चकुभि१५१स्त्रिशग्क्ष्माभिः ९५३करविषयवसुधाभिः ९५२ ॥ २ ॥ त्रीषुकुभि९५३रयुगकुभि ४८रगचतुरेकः १४७ डब्धिकुभि१४६रेवम् । हस्तादेः प्रतिलोमं स्वात्याद्युदये क्रमात्मानम् ॥ ३ ॥ " अभिजिच्च वसुजिनैः ७८रिति ऋक्षाणामुदय पलसंस्था ... स्थापना ऋक्षणामुद्रयपलस्थापना । पलानि ९.६ अ उ. भा. १०२ भ पू. भा. १०८ कृ ११५ रो श ध 66 श्र उ. बा. १४८ पुन पू. बा. १५१ पु १५३ अश्ले १५२ म १५३ पू फा १४८ उ. फा १४७. ह १४६ चि to bo मू ज्ये १२० मृ १३४ आ अनु वि स्वा अभिजित् २४८ ܕܕ २४७ द्वादशराशिर्भगणो राशिस्तु त्रिंशता भवति भागेः । भागे पटिलिप्ता लिप्ता षष्ट्या विलिप्ताभिः ॥ ६४ ॥ 39 एभिजि सपादद्वयमानमीलने यथोक्तं राशिनानं स्यात् ॥ राशिपु संज्ञाशेस्तत्यमाणानि चाह व्यख्या- - भागस्य 'त्रिंश'श' इति नामान्तरं । तन्मानं चैवं लग्नानां सर्वदेशेषु यन्मानं घटिकादिकम् । तच्च द्विघ्नं पलाद्यं स्यान्मानं त्रिंशांशकस्य हि ॥ १ ॥ " लिप्ताविलिप्तयोः कलाविकलेति नामान्तरं । विशेषस्तु-विलिप्तायां षष्टिः परमविकलास्तासामक्षरेत्याख्यान्तरं । अझरेऽपि षष्टिर्व्यक्षराणि स्युस्तानि चातिसूक्ष्मत्वादसंव्यवहार्याणि । उक्तं लग्नानां मानं । अथार्क स्पष्टयितुं द्वादशसङ्क्रान्तीनामन्तरालघटीराह सङ्क्रान्त्यन्नरनाडिका अथ धृति १८ मेषादितोऽश्वेषुभि५७ - भूते भै ८५ मुनि गोभि ९७रवसुभि८८ नैत्रर्तुभि६२२७स्तथा । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320