________________
पञ्चम विमर्श:
बिशेष – “ रेवत्युदयादृव्यादीन्युद्गच्छन्ति जलपलेः क्रमशः । चित्रान्ताम्यतुन ६९६र्द्धिखरूपै १०६ रखावनिभिः १०८ ॥ १ ॥ शरकुकुभिः ११५खद्विकुभि १२० युगगुणरू १३४र्वसूदधिमृगाङ्कः १४८ । शशिपञ्चकुभि१५१स्त्रिशग्क्ष्माभिः ९५३करविषयवसुधाभिः ९५२ ॥ २ ॥ त्रीषुकुभि९५३रयुगकुभि ४८रगचतुरेकः १४७ डब्धिकुभि१४६रेवम् । हस्तादेः प्रतिलोमं स्वात्याद्युदये क्रमात्मानम् ॥ ३ ॥ " अभिजिच्च वसुजिनैः ७८रिति ऋक्षाणामुदय पलसंस्था ...
स्थापना
ऋक्षणामुद्रयपलस्थापना ।
पलानि ९.६ अ
उ. भा. १०२ भ
पू. भा. १०८ कृ ११५ रो
श
ध
66
श्र
उ. बा. १४८ पुन पू. बा. १५१ पु
१५३ अश्ले
१५२ म
१५३ पू फा
१४८ उ. फा
१४७. ह
१४६ चि
to bo
मू
ज्ये
१२० मृ
१३४ आ
अनु वि स्वा
अभिजित् २४८
ܕܕ
२४७
द्वादशराशिर्भगणो राशिस्तु त्रिंशता भवति भागेः ।
भागे पटिलिप्ता लिप्ता षष्ट्या विलिप्ताभिः ॥ ६४ ॥
39
एभिजि सपादद्वयमानमीलने यथोक्तं राशिनानं स्यात् ॥
राशिपु संज्ञाशेस्तत्यमाणानि चाह
व्यख्या- - भागस्य 'त्रिंश'श' इति नामान्तरं । तन्मानं चैवं
लग्नानां सर्वदेशेषु यन्मानं घटिकादिकम् ।
तच्च द्विघ्नं पलाद्यं स्यान्मानं त्रिंशांशकस्य हि ॥ १ ॥ "
लिप्ताविलिप्तयोः कलाविकलेति नामान्तरं । विशेषस्तु-विलिप्तायां षष्टिः परमविकलास्तासामक्षरेत्याख्यान्तरं । अझरेऽपि षष्टिर्व्यक्षराणि स्युस्तानि चातिसूक्ष्मत्वादसंव्यवहार्याणि ।
उक्तं लग्नानां मानं । अथार्क स्पष्टयितुं द्वादशसङ्क्रान्तीनामन्तरालघटीराह
सङ्क्रान्त्यन्नरनाडिका अथ धृति १८ मेषादितोऽश्वेषुभि५७ - भूते भै ८५ मुनि गोभि ९७रवसुभि८८ नैत्रर्तुभि६२२७स्तथा ।
Aho ! Shrutgyanam