________________
२४८
अत्यष्टिश्च '७समन्वितानिवभि ९३खेतुभिः ६९ग्वर्तुभिः ६० सप्ताङ्गै६७र्निधिकुञ्जरै८९२थ धृति १८श्चन्द्रेक्षणैश्च२१ क्रमात् ॥
व्याख्या--- -- सङ्क्रान्तयोऽकंस्य द्वादशर शिपु तासामन्तरे नाड्य एतावत्य एतावत्यः स्युः । नृत्यत्यष्टी अष्टादश सदस्य छन्दोजाती । मेवादित इति, मेपवृषसङ्क्रान्तयोरन्तराले धृति १८२श्वेषुभिः५७ समन्विता, कोऽर्थः ? अष्टादश शतानि सप्तपञ्चाशद्युतानि घटीनां ग्युरित्यः । एवमग्रेऽपि । अथ सङ्क्राभ्यन्तरभुक्तीनां स्थापना
सङ्क्रान्त्यन्तरनाडिकास्थापना |
आरम्भ- -सिद्धिः
अथ भानुयोग्य स्पष्टीकर्तुमाभिर्भानोः स्पष्टीकरणमाहस्फुटोऽथ भानुर्गतनाडिकाभ्यः, सङ्क्रान्तितः खज्वलना ३० हताभ्यः । भागादिभिः स्वान्तर भुक्तिलब्धै, राइयादिकं स्याद्वतराशियुक्तैः ॥ ६६ ॥
मेष वृष मिथुन कर्क
सिंह कन्या
तुळा वृश्चिक
धन
मकर
कुम्भ मीन
घट्यः
१८५७
वृष १८८५ मिथुन
१८९७
कर्क
१८८८ सिंह
१८६२ कन्या
१८२७ तुला
१७९३ १७६९ धन
१७६० मकर
१७६७ कुम्भ १७८९ मीन १८२१ मेष
वृश्चिक
-
व्याख्या -- गतनाडिकाभ्य इति इष्टकाले वर्तमानार्कसङ्क्रान्तेयवत्यो घढ्यो गताः स्युः ताः सर्वाः सम्मील्य, खज्वलनेति त्रिंशता गुण्यन्ते, स्वान्तर भुक्तिः सङ्क्रान्त्यन्तरनाडिकाश्वेत्येकोऽर्थः । ततः स्वकीययाऽन्तरभुक्त्या भागं दत्त्वाऽंशकलाविकलारूपं त्रिस्थं फलं ग्राह्यम् । गतराशीति यावन्तो राशयोऽर्केण भुक्ताः स्युस्तदङ्क उपरी देयः, एवं राश्यादिकं इति राश्यंशकला विकलारूपोऽर्क : स्फुट: स्यात्
अनोदाहरणं यथा - विक्रमसंवत् १५१२ वर्षे वैशाख शुक्तम्यां ७ सोमे पुण्ये, मेषेऽकगमनादनु सप्तदशे दिने कर्कलझस्य कन्यानत्रांशी गृह्यमाणोऽस्ति, तदानीं मेषसङङ्क्रान्तेर्गत घट्यः ९९४ | कथं ? किञ्चिदधिक १६ - दिनैस्तावद्वादरवृस्याऽर्केण मेषस्य १६ त्रिंशांशा भुक्ताः, शेषाः १४, तत्पलसङ्ख्या १०५ वृषमानं पल २५६, मिथुनमानं पल ३०५, कर्कस्याद्यनवांशद्वयपलानि ७५ अक्षर ४६,
Aho ! Shrutgyanam