Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 271
________________ पश्चम विमर्शः २४५ - - ___ अस्यार्थ:-लङ्काया उंदया लग्नानि विनालङ्कालनपलमानम् । ड्यः पलानि, ततो लङ्कालग्नपलमानानां मेष २७८ मीन क्रमोत्क्रमेग स्थापनेयम्वृष २९९ कुम्भ ____एभ्य एव "अयनलवे'' त्यादिकरणमिथुन ३.३ मकर कर्क ३२३ धन । कुतूहलरीत्याऽऽप्तस्वस्वदेशचरखण्डानां क्रमेण सिंह २९९ वृश्चिक | शोधन गाभ्यां स्वस्वदेशीयान्ति लग्नमानाकन्या २७८ तुला | न्यायानि । सा रीति श्वेयं अयनलवदिनैः प्राग्मेषसङ्क्रान्तिकालाद्भवति दिवसमध्ये या प्रभाऽक्षप्रभा सा, दश१० गज८ दश१० निघ्नी सा प्रभाऽन्त्या त्रिभक्ता, प्रतिग्रहचरखण्डानीतिः ॥ १ ॥" अस्यार्थ:- यद्दिने मेषेऽर्कः सङक्रामति तदिनात् प्रागयनांशमितदिनानि मुक्त्वा पाश्चात्य दिने मध्याह्नसमये यत्र देशे यावती देहच्छाया स्यात्सा विषुवच्छायाऽक्षप्रभा चोच्यते, सा त्रियस्य क्रमाद्दशा१. ट८ दश १० भिर्गुण्यते, अन्त्या च:त्रिभिर्भज्यते, लब्धं चरखण्डानि स्युः । एवं च मध्यदेशे एकपञ्चाशत् एकचत्वारिंशत् सप्तदश चेत्येतानि ५१-४१-१७ चरखण्डानि । क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैरित्यादि, ततो यथा लङ्कोदयानां राशिवयं क्रमोक्रमेण न्यस्तं, तथा चरखण्डानां राशित्रयमपि क्रमोक्रमाभ्यां न्यस्य पूर्वेभ्यस्त्रिभ्यो लग्ने भ्यः शोध्यते, अग्रेतनेषु त्रिषु क्षिप्यते, ततो मेषादीनि षड् लग्नानि मध्यदेशसत्कानि यथोक्तानि स्युः, तान्येव च षडुत्क्रमेण तुलादीनि लग्नानि स्युः । तेषां स्थापनामध्यदेशलग्नपल स्थापना । मेष २२७ मीन अथ तथैव रीत्याऽणहिल्लपत्तने त्रिपञ्चावृष २५८ कुम्भ मिथुन ३०६ मकर शस्त्रिचत्वारिंशदष्टादश चेत्येतानि ५३-४३-१८ कर्क ३४० धन चरखण्डानि स्युः । सिंह ३४० वृश्चिक कन्या ३२९ तुला कथं ?-" अणहिलपुरे तस्मिन् दिने मध्याह्नसम्भवा । छाया विषुवती पश्चागुलाव्यगुलविंशतिः ॥ १ ॥ दशादिघ्ने ये षष्टया हृतेऽथ व्यगुलाङ्कके । लब्धं चोपरि संयोज्यं मानमेवं ततो भवेत् ॥ २॥" इति मुहूर्तसारे ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320