________________
पश्चम विमर्शः
२४५
-
-
___ अस्यार्थ:-लङ्काया उंदया लग्नानि विनालङ्कालनपलमानम् ।
ड्यः पलानि, ततो लङ्कालग्नपलमानानां मेष २७८ मीन
क्रमोत्क्रमेग स्थापनेयम्वृष २९९ कुम्भ
____एभ्य एव "अयनलवे'' त्यादिकरणमिथुन ३.३ मकर कर्क ३२३ धन । कुतूहलरीत्याऽऽप्तस्वस्वदेशचरखण्डानां क्रमेण सिंह २९९ वृश्चिक | शोधन गाभ्यां स्वस्वदेशीयान्ति लग्नमानाकन्या २७८ तुला | न्यायानि । सा रीति श्वेयं
अयनलवदिनैः प्राग्मेषसङ्क्रान्तिकालाद्भवति दिवसमध्ये या प्रभाऽक्षप्रभा सा, दश१० गज८ दश१० निघ्नी सा प्रभाऽन्त्या त्रिभक्ता, प्रतिग्रहचरखण्डानीतिः ॥ १ ॥"
अस्यार्थ:- यद्दिने मेषेऽर्कः सङक्रामति तदिनात् प्रागयनांशमितदिनानि मुक्त्वा पाश्चात्य दिने मध्याह्नसमये यत्र देशे यावती देहच्छाया स्यात्सा विषुवच्छायाऽक्षप्रभा चोच्यते, सा त्रियस्य क्रमाद्दशा१. ट८ दश १० भिर्गुण्यते, अन्त्या च:त्रिभिर्भज्यते, लब्धं चरखण्डानि स्युः । एवं च मध्यदेशे एकपञ्चाशत् एकचत्वारिंशत् सप्तदश चेत्येतानि ५१-४१-१७ चरखण्डानि । क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैरित्यादि, ततो यथा लङ्कोदयानां राशिवयं क्रमोक्रमेण न्यस्तं, तथा चरखण्डानां राशित्रयमपि क्रमोक्रमाभ्यां न्यस्य पूर्वेभ्यस्त्रिभ्यो लग्ने भ्यः शोध्यते, अग्रेतनेषु त्रिषु क्षिप्यते, ततो मेषादीनि षड् लग्नानि मध्यदेशसत्कानि यथोक्तानि स्युः, तान्येव च षडुत्क्रमेण तुलादीनि लग्नानि स्युः । तेषां स्थापनामध्यदेशलग्नपल स्थापना । मेष २२७ मीन अथ तथैव रीत्याऽणहिल्लपत्तने त्रिपञ्चावृष २५८ कुम्भ मिथुन ३०६ मकर शस्त्रिचत्वारिंशदष्टादश चेत्येतानि ५३-४३-१८ कर्क ३४० धन
चरखण्डानि स्युः । सिंह ३४० वृश्चिक कन्या ३२९ तुला कथं ?-" अणहिलपुरे तस्मिन् दिने मध्याह्नसम्भवा ।
छाया विषुवती पश्चागुलाव्यगुलविंशतिः ॥ १ ॥ दशादिघ्ने ये षष्टया हृतेऽथ व्यगुलाङ्कके । लब्धं चोपरि संयोज्यं मानमेवं ततो भवेत् ॥ २॥"
इति मुहूर्तसारे ॥
Aho! Shrutgyanam