________________
२४४
आरम्भ-सिद्धिः
-
राश्योः : स्वाम्यधिष्ठितयोः सतोरित्यर्थः । इह चोदयातशुद्धयाधिकारे दृष्टिमात्रेणैव कार्य, तेन पुष्टाऽपुष्टा वा दृष्टिरिति वि.षो नान्धेष्यः ॥ विवाहेषु द्वयो ह्या विशुद्धिरुदयास्तयोः। प्रतिष्ठादीक्षयोस्तावान स्तशुद्धौ तु नाऽऽग्रहः ॥ ६१॥
व्याख्या-ग्राह्येत्यावश्य के ध्यण, अवश्य ग्रावेत्यर्थः । नाग्रह इति, उदयशुद्धिस्तु सर्वकार्यलग्नेषु विलोक्यत एवेत्याशयः। श्रीहरिभद्रसूरयस्त्वाहु:• वयगहणपइटासु उदयत्थविसुद्धिजि पि सुहं । मन्नति केइ लग्गं त च मयं बहुमयं नेय ॥ १ ॥"
अथ ग्राह्ये लग्ने तन्नवांशादौ च गुणदोषचिन्तां कृत्वा, निर्णीतेऽपि तत्समयः कदा समेतीति लग्नाकालानयनं वक्ष्यते, तत्रादौ लग्नानां मानमाहमध्ये मेषझषो पलैर्भनयनै २२७र्मातङ्गतत्वै२५८वृषः, कुम्भो वा मिथुनः पुनर्मकरवतर्काभ्रधूमध्वजैः ३०६ । कर्की धन्विवदम्बराम्बुधिगुण३४०रभ्राब्धिरामैरलि:३४०, सिंहश्वाथ कनीघटौ ग्रहरदै३२९रुद्यन्त्यमी राशयः ॥१२॥
व्याख्या-मध्य इति “हिमवद्विन्ध्ययोर्मध्य" मित्यादिनिघण्टक्ते मध्यदेशे एते एते राशय उद्यन्ति उदयं यान्ति, इयद्भिरियद्भिः पलैर्घट्याः षष्टिभागरूपैः, पलमानं च षष्टिगुर्वक्षरैः, तथाहि" देवः श्रीसर्वज्ञो विश्वश्रीशः सिद्धिस्त्रीकान्तः, कामद्रुद्रोहाग्निर्मायादोषाभास्वानोरागः । चन्द्रश्वतश्लोकः स्याद्वादारामान्दो लोकार्यो, वीतापायः शान्तो लोकेभ्योऽसङख्यं सौख्यं देयात् ॥ १ ॥"
कामक्रीडाच्छन्दः । ईदृशस्य पलप्रमाणवृत्तस्य परिवारान् पठने घटी स्यात् । ननु द्रुतं द्रुततरं मन्यरं मन्थरतरं वा पलप्रमाणवृत्तस्य पठनसम्भवात् कथमिदं पलमानं न विसंवदते? मैवं, अद्रुतमन्थरं मध्यमगत्या पठनस्यैवानेष्टस्वात्, सर्वव्यवहाराणां मध्यममानेनैव लोके प्रवृत्तेः । सूक्ष्मे शिकार्थिनां त्वेवं वा वाच्यं-सङ्गीतशास्त्रप्रसिद्धस्य पञ्चमातृकतालस्याविच्छेदेन चतुर्विशतिवारान् हस्तमुखाभ्यां सम्यगुद्घट्टने सर्वथाऽप्यविसंवादि जलपल मेकं स्यादिति । ताल स्य स्वरूपं तदुद्घट्टनविधिश्व संगीतशास्त्रवेदिनां मुखाज्झेयः । भनयनैरिति, अत्रायं सम्प्रदायः"लङ्कोदया नागतुरङ्गदना२७८,गोऽङ्काश्विना२९९रामरदा३२३ विनाड्यः। क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैः, क्रमोत्क्रमस्थैश्च विहीनयुक्ताः ॥ १ ॥ • "मेषादिषण्णामुदयाः स्वदेशे, तुलादितोऽमी च षडुत्क्रमस्था....... "
Aho! Shrutgyanam